SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५८ श्रुत्वा विभो!ऽजनि स नागपदाधिकारी सर्वोऽपि(?प्ययं?) जिनवरेन्द्र ! तव प्रभावः ॥१४॥ इत्थं सदा भुवनसङ्ख्यमितैः सुवृत्तैः प्रातः स्तुतिं विदधते मनुजाः सदा ये । सद्ब्रह्म-निर्जर-नरेशसुखानि नित्यं ते प्राप्नुवन्ति कमलाकलितानि देव ! ॥१५॥ अज्ञातकर्तृकम् स्तम्भनकपार्श्वजिनस्तोत्रम् जनानन्दमाकन्दसच्चैत्रमासं, श्रितश्रीमहानन्दलक्ष्मीविलासम् । तमस्तोमसम्भारहिंसादिनेशं मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥१॥ पुराऽऽराधि राजराजेन्द्रदेवै(राजेन्द्रदेवेन्द्रराजै)-गृहीत्वा निजस्थानके क्लृप्तसेवैः । हृदि स्वे विधायाऽतिभक्तेः प्रवेशं, मुदा स्तौमि पाश्र्वं जिनं स्तम्भनेशम् ॥२॥ सदा प्रातिहार्यैः शुभैः शोभमानं, जितोदारदुर्वारभावारिमानम् । फणाश्रेणिसंशोभिमौलिप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥३॥ निशाकान्तवच्चारुचारित्रपात्रं, लसद्वर्यवैडूर्यरोचिष्णुगात्रम् ।। शुभध्यानविध्वस्तकर्मप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥४॥ नवाऽऽषाढपर्जन्यगम्भीररावं, भवाम्भोधिमज्जज्जनोत्तारनावम् । स्वसद्देशनाबोधिताशेषदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥५॥ सदा पन्नागाधीशसंसेव्यपादं, निजज्ञाननि—तदुर्वारिवादम् । व्रताऽऽदानकालेप्सितश्रीनिवेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥६॥ परिच्छिन्नसंसारवासैकपाशं, यशःपूरकर्पूरसम्पूरिताऽऽशम् । मुखश्रीपराभूतसम्पूर्णभेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥७॥ प्रभूतप्रभावं प्रचण्डप्रतापं, रमामन्दिरं त्यक्ततृष्णादितापम् । कदाचित् कथञ्चिन्न लब्धाऽघलेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥८॥ ज्वर-श्वास-कासादिनि शहेतुं, वधच्छेद-बन्धादिदुःखाब्धिसेतुम् । स्मरावेगविध्वंसने व्योमकेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् ॥९॥ एवं प्रभुं स्तम्भनकावतंसं, वामातनूजं कृतविश्वशंसम् । स्तवीति यः, स्वस्य भवेऽत्र भक्तिः, क्रमाच्च जायेत [भवाद्वि] मुक्तिः ॥१०॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy