________________
३८
विपुलवसुधाराज्यं प्राज्यं विपाककटु स्फुटं
अनुसन्धान-५६
५.
तदलमिमकैर्नेमे ! भूयस्त्वमेव विभुर्मम ॥१३॥
(हरिणी)
इति विलसदनङ्गसङ्गभङ्ग - प्रगुण- समाधिधरो मयाऽभिनूतः । स्फुरदतिशयचारुरत्न‘रत्ना - कर 'गुरुरेष शिवङ्करोऽस्तु नेमिः ॥१४॥
(पुष्पिताग्रा)
पाटीप
१. बीजा ओक 'रत्नाकरगच्छप्रवर्त्तक' रत्नाकरसूरि पण छे. तेओ वि. १३७१ मां समराशाहे शत्रुंजयतीर्थ उपर मूळनायक श्री आदिनाथ भगवाननी प्रतिष्ठा करावी त्यारे हता. जैनसाहित्यनो संक्षिप्त इतिहास (मो. द. देसाई, ई. स. १९३३ मुंबई ) पृ. ४२६-४२८. २. प्रस्तुत ताडपत्र ‘शान्तिनाथताडपत्रसंग्रह - खम्भातमां क्रमांक ८३मां छे, आगम प्रभाकर मुनि पुण्यविजयजी - खम्भात शां. ता. जैनग्रन्थभण्डार, गायकवाड ओरिएन्टल सिरीझ १३५, बरोडा - सन् १९३१.
-
३. वर्षे सिद्धिवियत्-कृशानु-विधुभिः सङ्ख्याकृते श्रेयसे (१२मुं पद्य पूर्वार्ध) निवेशयामास गुरोः पदे च रत्नाकरं सूरिवरं गुरुं यः ||१३||
४. प्रशस्तिरियं कृता लिखिता च श्रीरत्नाकरसूरिभिः ॥ जैन पुस्तक प्रशस्ति सङ्ग्रहः भा. १, पृ. ३०-३० (सिंघी जैन ग्रन्थमाला - १८) सम्पादक : जिनविजयमुनि- मुंबई, इ. वि. १९९८).
'नेमिन् : अभिधानचिन्तामणि, परिशिष्ट : जिनदेव (खरतर ) प्रणीत 'हेमनाममाला - शिलोञ्छ).
६. सरखावो ‘अहं च भोगरातिस्स० ' दशवैकालिकसूत्र २.१० गाथानी चूर्णि : सम्पादक : आगमप्रभाकर मुनिश्री पुण्यविजय म.सा., प्राकृतग्रन्थ परिषद् - १७, अमदावाद, सं. १९७३.