SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ऑगस्ट २०११ ३५ (२) 'रत्नाकरपञ्चविंशतिका'मां – श्रेयःश्रियां मङ्गलकेलिसम नरेन्द्रदेवेन्द्रनतांहिपद्म (१लुं अनुप्रास), निजाशयं सानुशयस्तवाग्रे (पद्य ३जुं अनुप्रास) किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः (पद्य ३जुं दृष्टान्त) - लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात् तारक ! कारणं किम् (पद्य १४मुं. विशेषोक्ति, ललितपदावली) दारा न कारा नरकस्य चित्ते । व्यचिन्ति नित्यं मयकाऽधमेन (पद्य २०मुं.) तथा किंवा मुधाहं बहुधा सुधाभुक्-पूज्य ! त्वदग्रे चरितं स्वकीयम् (पद्य २४मुं) - आम झमकदार श्लेष-अनुप्रास वगेरे शब्दालङ्कारो होवा छतां पण रचनामां सुकुमारता अने भावभङ्गिमा जरा पण खण्डित थती नथी. जेथी रचनामां स्वाभाविकता सहज सिद्ध थाय छे. उपरांत भावमाधुर्य पण रचनामाधुर्यथी निखरी ऊठे छे. प्रस्तुत स्तोत्रमां पण उपर्युक्त बन्ने कृतिओ जेवी एकसमान रचनाकुशलता नजरे पडे छे. - ___ - स्फारस्फुरत्क्रमनखद्युतयोऽतिदीप्राः (पद्य १लुं वृत्त्यनुप्रास) - नेमे ! तव स्तवनमुज्ज्वलकेवलात्म-रूपस्य गीष्पतिसमोऽपि न कर्तुमीशः (पद्य २जुं व्यतिरेक), लोलां करोति तव भक्तिरियं विलोलाम् (पद्य रजुं श्लेषोत्थविरोध), निःशेषसंवरपदेषु तनूभवत्सु । रोचिर्जलैः सुविमलैः सरसीयतेऽसौ (पद्य ३j. श्लेष+रूपक), येनोच्छलच्छविपदं विपदन्तकारि - आ ४थं पद्य अद्भुत अटला माटे छे यमक अने अभङ्गश्लेष जे भावसुकुमारता माटे 'यम' समान बनी शके तेम छे, छतां कुशल कविकर्मने कारणे भावपक्ष जरा पण खण्डित थयो नथी. परंतु भावपोषक बनेल छे. उपरांत बीजा पाद - 'नेमे ! विभो ! शुभवतो भवतोऽहियुग्मम्' - मां क्रियागुप्त छे. नेमे शब्दमां नम् धातु, परोक्षाभूतकाळ, कर्मणिप्रयोगनुं तृतीयपुरुष अकवचननुं रूप छे. तथा 'नेमि शब्दनु सम्बोधन विभक्तिनुं पण अकवचन- रूप छे - आम अहीं कारक अने क्रियानो श्लेष थयो छे. तथा उत्तरार्धमां – पायादसौ नरमणी रमणीयभावम्, केषामहो सुमनसां मनसां न लोके ।। - आवी क्रियागुप्त/श्लेष/ यमक वगेरे जेवा बुद्धिगम्य अलङ्कारोनो हृदयङ्गम समावेश विरलकृतिओमां ज जोवा मळे छे. शब्दलालित्यने कारणे प्रस्तुत स्तोत्र गेय पण बन्युं छे. प्रस्तुत स्तोत्रमा केटलाक शब्दप्रयोगो ध्यानाकर्षक छे. त्रिदशवन्दितपादपद्म, तो
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy