SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ऑगस्ट २०११ सूरे चिलायपुत्ते अणुंत्तरपरक्कमे य कुरुदत्ते । आणंदे य रिसिम्मिय वइरे य महाणुभावम्मि ॥ ११ ॥ आइगरं तित्थयरं अप्पडिहयनाणदंसणचरित्तं । धम्मवरचक्कवट्टिं वंदामि जिणं महावीरं ॥१२॥ जच्चसुवन्नगवन्नं कोमुइपडिपुन्नचंदसरिसमुहं । कमलदलसरिसनयणं सुरदुंदुहितुल्लनिग्घोसं ॥१३॥ मत्तवरवारणगई(इं) अचलं मेरुमिव सुरमिव सुरूवं । रिसिसयसहस्समहियं परमरिसिं वंदिमो वीरं ॥१४॥ जेणेगराइयाए वीसं अहियासिया उवसग्गा । तं वीरभद्दमणहं विबुहगणनमंसियं वंदे ॥ १५ ॥ जो सो तित्थयराणं अपच्छिमो भारहम्मि वासम्म । पुरिसर्वरमउलविरियं वंदामि जिणं महावीरं ॥१६॥ पव्वाविया य पढममेव गोयमा तिन्नि भाडया' जेण । तिहं पि य परिवारो पन्नरससयाई पुन्नाई ॥१७॥ अवसेसा वि॰ गणहरा अट्ठ कमेण' तवसंजमे ट्ठविया । सव्वट्ठनिट्ठियट्टं वंदामि जिणं महावीरं ॥१८॥ वेयपयाण य अत्थे कहिए वीरेण जो विगमोहो । पव्वइयं तं धीरं सिरसा हं गोयमं वंदे ॥१९॥ जेण तया कोडिन्ना आणीया तावसा विगयमोहा । पव्वाविया य समणा भिक्खेण य विम्हयं नीया ॥२०॥ जो चरइ तवमुयारं उर्दारैंकित्तिस्स पायमूलम्मि । नायसुयस्स अरहओ तं सिरसा गोयमं वंदे ॥२१॥ जो सो सयाणुरत्तो जिर्णेवीरं केवलिं अमियेनाणी । अइरागबंधणेणं जस्स न उप्पज्जए नाणं ॥२२॥ ११ १. अणंतर० खं. २ । २. पुरिसगण० खं. २ । ३. ० विया पढमेव सं. २ । ४. भावया खं. २ । ५. गोयमा चेव खं. २ । ६. तिन्हं खं. २ । ७. य खं. २ । ८. कम्मेण खं. २ । ९. विगयमोहेणं खं. २ । १०. उयार० खं. २ । ११. मुणिवसहं खं. २ । १२. महावीरं खं. २ ।
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy