SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १० अनुसन्धान- ५६ श्रीऋषिमण्डलस्तवः ॥ इसिमंडलस्स गुणमंडलस्स तवनियममंडलधरस्स । संसारमंडलविर्हाडयस्स थयमुत्तमं वोच्छं ॥१॥ जिणवरसासणनिउणा जिणवरवयणाणुरत्तभावेणं । सुणह सुकयत्थंयमिणं इसीसु इसिपार्लिंणा निच्वं ॥२॥ भयैवंतम्मि य वीरे गोयमगोत्ते य इंदभूयि॑म्मि । धन्ने धम्मविन्ने जियलोहे" अज्जलोहे' य ॥३॥ अइमुत्ते य तिगुत्ते धीरंधणुम्मि य तहा सुनक्खत्ते । सिद्धे य १°समणभद्दम्मि सार्लिं भद्दे य सुट्टे ॥४॥ धीरे सुदंसणम्मि य दसन्नभद्दे सणकुमारे य । रायरिसिम्मि य उद्दायणम्मि जउ सारणे य कयं ॥५॥ नीलगवसणे रामे लंचगँपुत्ते य बाहुबलि खंदे । विण्डुम्मि सुव्र्व्वियम्मि य सिवे य सिर्द्धम्मि बुद्धम्म ॥६॥ केसिम्मि जियकिलेसे अणवज्जे वज्ज लाढपुत्ते य । तेयलिपुत्ते य १ ̈कयं मुणिम्मि वारत्तए चेव ॥७॥ कुम्मगपुत्ते तह वेसियायणे तह य निन्नकुलपुत्ते । देवइपुत्ते य गए दोसु वि१८ पज्जुन्न-संबेसु ॥८॥ कालासवेसियम्मि य हरिएसे " तह सुकोसले कुसले । निग्गंथलंचगम्मि च अज्जे मेयज्जनामे य ॥९॥ अभयम्मि य अभयकरे जंबुम्मि य जम्ममरणनिम्मुक्के । ढंढम्मि गंगदत्ते नागदत्ते य अणगारे ॥१०॥ १. ०विग्घा० खं. २ | २. सुकयत्थमिणं खं. २ । ३. ०पालणा खं. २ । ४. भग० खं. २ । ५. ०भूयम्मि खं. २ । ६. ० विहिन्ने खं. २ । ७.८. ०लोभे खं. २ । ९. धी धम्म तह सु० खं. २ । १०. सुमण० खं. २ । ११. सालभद्दम्मि खं. २ । १२. सुपयट्ठे खं. २ । १३. सेलग० खं. २ । १४. विन्हु० खं. २ । १५. सुव्व० खं. २ । १६. सुद्ध० खं. २ । १७. तहा खं. २ । १८. य खं. २ । १९. हरिएसुम्मि य सु० खं. २ । २०. ०नीहूए खं. २ ।
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy