SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ऑगस्ट २०११ १११ इगन्तादिगुपान्त्याच्च, झलादिसन् किदिष्यते ।। झलादी लिङ्सिचावात्म-नेपदेष्विगुपान्त्यतः ॥११॥ व्याख्या : इगन्तादिगुपान्त्याच्च झलादिः सन् किदिष्यत इति । सन्ग्रहणात् क्त्वेति निवृत्तम् । चिकीर्षति, जिहीर्षति । इगन्तादिति किं ? पिपासति, तिष्ठासति । कित्त्वाभावाद् घुमास्थेतीत्वाभावः [६/४/६६] । झलादिरिति किं ? शिशयिषते । इगुपान्त्याद्- बिभित्सति, बुभुत्सते। इगुपान्त्यादित्येवयियक्षति । अकित्त्वात् सम्प्रसारणाभावः । झलादीत्येव- विवर्द्धिषते । इटा व्यवहितत्वात् सनो न कित्त्वं, तेनोपधागुणः। पाणिनीयसूत्रापेक्षया हल्ग्रहणस्य जातिवाचकत्वात् सिद्धं- धिप्सति ।। झलादी लिङ्सिचावात्मनेपदेष्विगुपान्त्यत इति । इक उपान्त्यन्तस्थसमीपे यस्य स इगुपान्त्य:- इगुपध इत्यर्थः । तस्मात् परौ झलादी लिङ्सिचौ आत्मनेपदेषु परतः कितौ भवतः ।२ भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपिअभित्त, अबुद्ध । इगुपान्त्य इति किं ? यक्षीष्ट, अयष्ट । अकित्त्वात् संप्रसारणाभावः । आत्मनेपदेष्विति किं ? असाक्षीत्, अद्राक्षीत् । अत्र कित्त्वाभावात् ‘सृजिदृशोझल्यमकिति' [६/१/५८] इत्यमागमः । ऋवर्णान्ताद् वा गमश्च, हनः सिच् गन्धने यमः । दक्षो दाक्षीसुतश्चख्यौ, वा चोपात् पाणिपीडने ॥१२॥ व्याख्या : ऋवर्णान्तादिति । ऋवर्णान्ताद् धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी कितौ भवतः । कृषीष्ट, हृषीष्ट । सिचि खल्वपिअकृत, अहृत । 'हूस्वादङ्गा' [८/२/२७]दिति सिचो लोपः । झलीत्येववरिषीष्ट, अवरिष्ट । वा गमश्चेति चकारो लिङ्सिचोरनुकरणार्थः । ततोऽयमर्थः- वेति विकल्पेन गमः परौ लिङ्सिचौ आत्मनेपदेषु झलादी कितौ भवतः । संगसीष्ट, १. इको झल् - १/२/९, हलन्ताच्च - १/२/१० २. लिङ्सिचावात्मनेपदेषु - १/२/११ ३. खल्वपीति यथार्थेऽव्ययम् - ह. टि. ४. उश्च - १/२/१२ ५. वा गमः - १/२/१३
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy