________________
ऑगस्ट २०११
९५
मंदमति कलिकालतणो हुं, अल्पबुद्धि गुणहीण जी ।
तेहथी भूलचूक कछू होय तो, शुद्ध कीज्यो परवीण जी ||१६|| से० ॥ हीनाधिक कथना कछु यामें, कवियणपणाथी कीधी जी तास मिच्छामिदुक्कड मुजने, थाज्यो प्रसिद्ध प्रसिद्धजी ||१७|| से०|| जे ए भणस्यें गुणस्यें भावे, लेस्यै ते रंगसालाजी ।
संघसहित श्रीजिनगुण गातां, नीत नीत मंगलमालाजी ॥१८॥ से० ॥
इति श्रीराजनयरपुरे टंकशालमध्ये श्री श्रीयांसजिननौत[न]चैत्यः(त्यं) शेठ उमाभाई करापितं, तस्य सम्बद्धं सम्पूर्णम् । समाप्तम् । दूहा । गाथा । सर्वगाथा सम्पूर्णम् ॥ श्रीरस्तु । मंगलं भवतु । संवत १९१६ना वर्षे कार्तिक मासे कृष्णपक्षे तीथौ त्रयोदश्याम् । भौमवासरे लिपी समाप्तम् ॥ लिपीकृतं बाबा बालगिरजी । लेखकपाठकश्चिरं जीयात् ॥