________________
मई २०११
(२)
काव्यानुशासननो स्वाध्याय करतां...
प्रा. रसिकलाल छो. परीखे कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यकृत काव्यानुशासन (-अलंकारचूडामणि अने विवेक - अ स्वोपज्ञ टीकाद्वय साथे ) नुं सरस सम्पादन कर्तुं छे. (प्र. - महावीर जैन विद्यालय मुंबइ, ई. स. १९३८) हमणां ते पुस्तक द्वारा काव्यानुशासन - अध्याय - १नुं अध्ययन करतां तेमां केटलीक क्षतिओ जोवा मळी; जेनी नोंध अभ्यासीने उपयोगी थशे ओम जणातां अत्रे आपवामां आवे छे :
पंक्ति
पृष्ठ
६
१६
२२
२३
३७
३८
३९
३९
४३
४५
५२
१२
१९
७
१९
१४
2 2 2 2 m w v
१८
८
२१
२५
१७
८
अशुद्ध
एवं दृष्टो०
० विगलद्वारा ०
० दानवयुतै ०
० नदी यच्चे०
५
१६
१९
मृदुप्रिय०
० रुहिका
वाताहर०
रावणः क्व नु
०लादि द्रव्य०
इति । वचनाद्
तदनुगमेन
०पारोऽपह्नव०
०तमाहय०
० दन्धशय्या०
शुद्ध
एवंदृष्टो ०
० विगलद्धारा०
० दानवनुतै ०
० नदीवच्चे०
मृदु प्रिय०
०रुहिकाः
वाताहार०
रावणः, क्व नु ● लादिद्रव्य०
इति वचनाद्
५२
५३
०तमा हय०
५३
०दन्ध! शय्या
५४
तेत्तियण
तेत्तियेण
५५
० भिधानेन विधि०
०भिधाने, न विधि०
५५
• तमोनिव
• तमनिव
★ पुस्तकमां शुद्धिपत्रकमां दर्शावेलां स्थानो अत्रे नथी नोंध्या.
तदननुगमेन
०पारोऽनपह्नव०
७७