________________
मई २०११
हिवइ पकवांन आणइ । ते केहवा हैं
सतपुडा खाना तुरतना कीधा,
ताजा सदला नैं साजा मोटा जां प्रासादना छाजा ।
—
पछें प्रीस्या लाडु, जाणे नान्हां गाडु
कुण कुण लाडु ते कई
मोतीयालाडु । दालिया लाडु । सेवीया लाडु । कीटी लाडु नांहलना लाडु । तिलना लाडु । त्रिगडुना लाडु । मगदना लाडु मींजीपाक लाडु । सिंहकेसरीया लाडु । करीया लाडु । अनेक जातिना लाडु मेहल्या ॥
वली बीजा आण्या पकवान, जीमता वाधइ मुखनु वान । कुण कुण जाति नवी नवी भांत ।
५५
तल्या गुंद । कुंडल्या कृत जलेबी ।
पड सुधीनी लापसी । मीठो मगद आछो माल निगद ॥
पछइं चूरमा मेल्हैं । खांडनुं चूरमुं । साकरनुं चूरमु । चूचूता चूरमा
तल्या चूरमा । चूं.... चूरमा । घीगलित चूरमा ।
पछै चावल परुंषै ते मस्यै ।
ते कुणकुण भेद सांभलता
उपजइ उमेद ।
सुगंध शालि । सुवर्ण शालि, धोलीं शालि ।
T
I
राति शालि । पीली शाली। शुद्ध शालि । कमल (कलम) शालि । कौमुदी शालि कूंकूंणी शालि । कालो भात, जीमतां नहीं बात । मीठी शालि । रायभोगशालि । वली साठीं चोखा । अखंड चोखा । बिहुअणीयाला चोखा | सुजाण स्त्रीइं खांड्या । चतुर स्त्रीइं सोह्यां । मृगाक्षीइं वीण्यां । उत्तम स्त्रीइं ओर्यां । चन्द्रवदनीइं स्त्रीइं उसाया । सुघड स्त्रीइं उतार्या । एहवी शालि परुषी ।
वली दालि केहकेही परुषी
मंडोवरा मगनी दालि ।
हरियामगनी दालि । काबलीचणांरी दालि । ऊडदनी दालि । झालरनी दालि । मौठनी दालि । मसूरनी दालि ।