SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मई २०११ यैश्चापि स्मरभूधवो बहुबलोऽजेयो जितो लीलया दान्तैर्हेतिविवजितैरनुदिनं तेभ्योऽस्त्वजस्त्रं नमः ॥१०२।। पीयूषप्रतिमं निपीय व[च] नं प्रेक्ष्याऽलसां सद्गतिं सप्रेमेक्षितमद्भुतप्रदमनिन्द्यं विभ्रमं भ्रूभवम् । वक्षोजौ च गभीरनाभिवलयं मध्यं कृशं योषितां स्वान्तं नो विकृतिं जगाम नियतं येषां हि तेभ्यो नमः ॥१०३।। वामा क्लीबवदुत्तमैर्हि पशुमद्धेयं च सद्मासनं कुड्यस्याऽऽन्तरमप्यनङ्गरसयुक् स्त्रीणां कथा भिक्षुभिः प्राक्केलिस्मृतिरङ्गवीक्षणमपि स्वाङ्गेषु सत् संस्कृतिवर्षं चाऽत्यशनं प्रणीतमपि च ब्रह्मव्रताराधकैः ॥१०४॥ शीलं चन्दनचन्द्रकाशकुसुमप्रालेयपिण्डोज्ज्वलं याः प्राग्यं परिपालयन्ति नितरां तुच्छाऽपि ताभिॉहो !। स्त्रीजातिः पुरुहूतमुख्यसुमनोभिर्दानवैर्मानवैनिर्ग्रन्थैः सुविचक्षणैरपि जने स्तुत्याः कृता नित्यशः ॥१०५॥ याः श्रीनन्दनसन्निभानपि परान् स्वप्नेऽपि वाञ्छन्ति नो पुंसो जल्पमनल्पमन्यमनुजैः साकं न याः कुर्वते । यास्तुर्यव्रतधर्मपालनपरा रत्नत्रिकाराध(धि)कास्ता लक्ष्मीरिह मन्महे वयमहो साक्षान्न वै योषितः ॥१०६॥ अमङ्गलं शाम्यति दुःखजालं प्रणश्यति द्रागिह सर्वकालम् । येषां प्रशस्यादपि दर्शनाद् वै जयन्तु ब्रह्मव्रतधारिणस्ते ॥१०७।। सुसञ्चितं धर्मधनं प्रविश्य यो वर्मगेहेऽपहरत्यजस्रम् । अनङ्गचौरः प्रबलो जितो यैः सोऽप्यत्र तेभ्योऽस्तु नमस्त्रिसन्ध्यम् ॥१०८।। सर्वज्ञसिद्धान्तपुरे प्रकुर्वन् राज्यं कृपाह्वोत्तमपट्टदेव्या । समं च सम्यक्त्वमहाप्रधान-प्रभूषितः शीलनृपोऽत्र जीयात् ॥१०९।। यक्षाद्याः शकडालमन्त्रितनयाः सप्ताऽथ कंसद्विषो भामाद्या दयिताः सतीजननुताः कुन्त्यादिकाश्चाऽपराः । कौशल्याऽपि च देवकी जिन[पद]न्यस्ताः समस्ता अपि श्रेयांसीह वितन्वतामनुदिनं सत्यः प्रभूतानि वः ॥११०॥
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy