SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मई २०११ सिद्धं हृदयनिरुद्धं बुद्धध्यानैर्लताभिरिव वृक्षम् । अतिशयमहिमाकक्षं वन्दे वामेयसुरवृक्षम् ॥१॥ आर्या ॥ जिनमिह नतसमयक्षं भवप्रतिपक्षं च सर्वगुणलक्षम् । केवलरमाकटाक्षं कुरु पक्षे दक्ष ! भवसमरे ||२|| आर्या ॥ सम्मतिसंयतिसन्ततिसन्नतिदुर्गतिहं, शोचनमोचन ! केवललोचन ! दर्शनदम् । त्वां हृदि शुद्धरसेन्द्रमिव प्रविधाय जिनं नागमलं प्रदहन्ति बुधा निजकर्ममलम् ॥३॥ सोपानकम् ॥ कल्याणाम्बुधरो महोदयकरो रोगार्त्तिगर्त्ताहरो, मोहोच्छेदकरो जरामरहरो विश्वाप्तकीर्त्तीश्वरः । भग्नानङ्गशरो हताहिपगरो विध्वस्तजन्मादरो, ब्रह्माण्डैकदिवाकरो भवतु मे मित्रं प्रभो ! ते गुणः ||४|| काव्यम् ॥ सकलमुनिजनप्रमोदकं कमठदग्धहरिप्रतिबोधकम् । निखिलभवतमोविरोचनं नम जिनं जगतीत्रलोचनम् ॥५॥ मागधिका-द्रुतविलम्बितछन्दसी ॥ करुणाकरणादरणार्णवलोलतरङ्गतरं तरुणीरमणीशरणीकृतमन्मथमर्महरम् । अधरीकृतदेवनदीसुतरीशुचिगि (गी? ) विभवं सदये हृदये ह्युदये तरणेर्नम पारगतम् ||६|| आलिङ्गनकम् ॥ विश्वेन्दीवरभाश्व (स्व) ते जिनपते ! त्रैलोक्यवाचस्पते ! शुद्धो (द्धा) चारवते प्रबुद्धमरुते सर्वत्र शोभावते । दुष्कर्माद्रिशते युगान्तमरुते निर्लेपतां कुर्वते, ब्रह्मज्ञानवते नमो भगवते वामेय ! तुभ्यं यते ! ||७|| काव्यम् ॥ निचितदुरिततिमिरनिकररविविलसितं, सकलसुकृतकुमुदविपिनविधुसमुदितम् । अरिहरिकरिसमरसमदरगहनदहनगतिं, ११ जिन ! तव गुण ॥८॥ भन्दकन्द ! कन्दनन्द ! पुण्यकुन्दवृन्दचन्द्र ! मन्दबलह !, दुष्कृतान्त ! निष्कृतान्त ! सत्कृतान्त ! विप्रशान्तजनन ! ।
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy