________________
फेब्रुआरी २०११
११५
५. धर्मलक्ष्मीर्यत्परान् वादिनो जयति तत्साम्प्रतं अधुना साम्प्रतं-युक्तम्, अन्याऽपि धर्मस्यधनुषो लक्ष्मीः परान्-वैरिणो जयति ।।
मोहभूमिरुहमाथदन्तिनी, साधुसाररसवारिवाहिनीम् ।
मङ्गलावलिलतावसुन्धरां, संनुवामि सततं महत्तराम् ॥९॥ १. साधूनां सारः-उत्कृष्टो रसो शान्तरसः, स एव वारि-पानीयं, तस्य वाहिनीं-नदीम् । विश्वविसारिविशालयशःश्रीः१, सर्ववॉवरिवर्यवरांहिः । संवरशस्यशरीरविलासा, सेह शिवाय सुशीललया वः ॥१०॥
[पञ्चवर्गपरिहारकाव्य] १. विश्वे विसारिणी-प्रसरणशीला विशाला-विस्तीर्णा यशःश्रीर्यस्याः । २. सर्ववशाभिः-स्त्रीभिर्वरिव?-सेव्यावंही यस्याः । ३. संवरेण शस्यः शरीरविलासो यस्याः सा ।
पूज्याः के जगतां ब्रवीति कृपणः, किं मार्गणैर्मागितौ ?, धातोस्त्यादिविभक्तिषु स्फुटतरं, का साध्यते शाब्दिकैः ? । धन्यैः कोऽर्थिषु दीयते सुनृपतेः, सेना भवेत् कीदृशी ?, कीद्ग् भाति महत्तरा कविवरा, ज्ञानक्रियाराजिता ॥११॥
[प्रश्नोत्तरम्] या जैनक्रमवासिनी सुचरणांभोगं दधाती हया, पारं याति कदा गुरुर्गुरुमतिर्यस्या महिम्नोऽपि नो । सा निःसीमरुचिविभाति हि सदा-ऽरागस्थिति /५ बिभ्रती,
गङ्गावद् गजराजवद् गगनवद्, गङ्गेयवद् गेयवत् ॥१२॥ १. जैनक्रमौ-वीतरागपादौ, गङ्गा पक्षे विष्णुपादौ । २. चरणं-चारित्रं, गज[पक्षे] पादाः । ३. निःसीमा रुचिः-सम्यक्त्वं यस्याः, गङ्गे० [गाङ्गेयपक्षे]रुचिः-कान्तिः । ४. सदाऽरागस्थिति-नीरागावस्थाम् । ५. गेय(पक्षे) श्रीरागाया पुर अरागास्तेषां स्थितम् ।