SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११२ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ ४. विजयप्रभसूरिस्वाध्याय ॥ए८०॥ श्रीतपगणपुष्करसवितारं, विहितविधिशास्त्रार्थविचारम् । जनतागेययशोविस्तारं, यतिततिसूचितशुद्धाचारम् ॥१॥ सेवाकृल्लोक(का)खित(ल) नारं, नयनानन्दकरं सुविहारम् । सूर्याधिकतेजोविस्तारं, री (रि) क्तीकृतकल्मषकासारम् ॥२॥ श्रीजिनशासनवरशृङ्गारं, विकचकमलदललोचनसारम् । जनितजगज्जनसौख्यमुदारं, यतनाकामिनीकण्ठे हारम् ॥३॥ देशनाजलवर्षणजलधारं, वरतरपूर्वमुनिव्रतधारम् । सूरिगुणावलिभाण्डागारं, रिपुमित्रादिषु तुल्याकारम् ॥४॥ परमतवृक्षभिदैककुठारं, टालितमोहमहाभटचारम् । लम्भितभव्यभवोदधिपारं, कामितपूरणवरमन्दारम् ॥५॥ रजनीकरसमवदनाकारं, हास्यादिकनवकृतपरिहारम् । रञ्जितसकलसुरासुरवारं, श्रीउपशमरसभृतभृङ्गारम् ॥६॥ विशददशनतती(ति)जितशुचिहारं, जयविजयाद्भुतभाग्याधारम् । यशसा सु (शु) भ्रितविश्वागारं प्रकटितपरमजिनागमसारम् ॥७॥ भक्तजनद्रुमवृद्ध्यासा(धा)रं, सूक्ष्मेतरजन्तूक्षरतारम् । नभोभरग्रहनेतारं, मनसाऽप्युज्झितकामविकारम् ॥८॥ हस्तविहितविद्वज्जनवारं, मीमांसादिकशास्त्राधारम् । लेखावन्दितपादमुदारं, वन्दे प्रथमाक्षरगणधारम् ॥९॥ इत्थं सत्कमलप्रबन्धघटित श्रेयः स्तवैयः स्तुत:, श्रीमच्छ्रीविजयप्रभाभिधगुरुर्भूपालमालार्चितः । प्राज्ञः श्रीवरवीरसागरपदाम्भोजन्मसेवाकृतो, भावस्येप्सितसम्पदं च सुपदं देयात् कृपाम्भोनिधिः ॥१०॥ ॥ इति कमलबन्ध [विजयप्रभसूरि ] स्वाध्याय ॥छ||छ||श्री ॥ श्री ॥ श्री ॥
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy