SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०११ श्रीहीरविजयसूरिस्वाध्याय श्रीजिनपादरतं विधुतारं, श्रीनन्दनरूपं धरसारम् । श्रीसिद्धान्तनिरूपणकारं, वन्दे हीरविजयगणधारम् ॥१॥ आनन्दाकरविद्याधारं, विद्वज्जनकृतधर्मविचारम् । हीनाचारनगे पविधारं, वन्दे हीरविजयगणधारम् ॥२॥ नन्दनदं भवसागरपोतं, जयजयरवपरसाधुकपोतम् । रत्नत्रयधारकऋषिसारं, वन्दे हीरविजयगणधारम् ॥३॥ दरदावानलभङ्गसुनीरं, यतिनाथं गुणगणगम्भीरम् । विदितविपुलऋषिभाषितसारं, वन्दे हीरविजयगणधारम् ॥४॥ विश्वसुरासुरवरनतपादं, दानदयाबलभरजितवादम् । जयकरपालितपञ्चाचारं, वन्दे हीरविजयगणधारम् ॥५॥ मदनवधैकउमेशसमानं, नम्रनरोत्तमउत्तममानम् । यत्नभरेण विखण्डितमानं, वन्दे हीरविजयगणधारम् ॥६॥ ललनाजनविमुखं पातारं, सूनाबन्धनपातनिवारम् । सूरकिरणखरतपसाऽवारं, वन्दे हीरविजयगणधारम् ॥७॥ सूरीश्वरमुकुटं ध्यानेशं, रीतिबलेनाऽध्यापितमेशम् । रीणमोहभटगुरुविस्तारं, वन्दे हीरविजयगणधारम् ॥८॥ रिपुसन्दोहविजयनिष्णातं, शर्मकरं सुयशोविस्तारम् । शमसुखदं सुरतरुअवतारं, वन्दे हीरविजयगणधारम् ॥९॥ निखिलमुनीशशिरोवतंसं, नाथीकुक्षिसरोवरहंसम् । साहकउंराकुलकजकासारं, वन्दे हीरविजयगणधारम् ॥१०॥ गणधरविजयदानगुरुसीसं, भविजनपूरितचित्तजगीसम् ।। विद्याकुशलकीरे सहकारं, वन्दे हीरविजयगणधारम् ॥१०॥
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy