________________
डिसेम्बर २०१०
पोसेइ सुहे भावे खएइ असुहाइँ नत्थि संदेहो ।
छिन्नइ नर-तिरिय-गई भन्नइ इह पोसहो तेण ॥१॥ एउ त्रीजउं शिक्षाव्रतु ॥ [पत्र ३२२ ख] अतिथिसंविभागु । तिथि पर्व उच्छव जेहिं परिहरिया । ताहं सूधउं फासूवेसणउं दाणु दीजइ ।
तिथि-पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयात् शेषमभ्याग]तं विदुः ॥१॥ एउ चउथउं शिक्षाव्रतु ॥ दसे भेदे यति-धर्म । बारहे भेदे श्रावकउं धर्म । द्विविध ही धर्म सम्यक्त्व-मूलु । संम्यक्त्व किसउ भणिइ ।
अरहं देवो गुरुणो सुसाहुणो जिण-मयं मह पमाणं । इच्चाइ सुहो भावो सम्मत्तं बिंति जग-गुरुणो ॥१॥
अरहंतु देवता किसउ भणियइ । चउतीस-अतिसय-संपूर्ण । अष्टादशदोष-विवर्जितु । अष्ट-महाप्रातिहार्यसंजुगुतु । सर्वजु ।
चउरो जम्मप्पभिई इक्कारस केवले समुप्पन्ने । [पत्र ३२३ क] नवदस य देव-जणिए चउतीसं अइसए वंदे ॥ अन्नाण-कोह-मय-माण-लोह-साया रई य अरई य । निद्दा-सोय-अलियवयण-चोरिया मच्छर-भया य ॥ पाणिवह-पेम कीडा-पसंग-हासा य जस्स ए दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ॥ किंकिल्लि-कुसुम-वुट्ठी दिव्वज्झुणि-चामरासणाइं च । भाम(व)लय-भेरि-छत्तं जयंतु जिण-पाडिहेराई ॥
अतीत-अनागत-वर्तमान-वेत्ता इसउ देवता आराधियइ वांदियइ । पूजियई । आगम-विधि ॥
तिन्नि निसीही तिन्नि य पयाहिणा तिन्न चेत्त(व)य-पणामा । तिविहा पूया य तहा अवत्थतिय-भावणं चेव ॥१॥ ति-दिसि-निरिक्षण विरई तिविहं भूमी-पमज्जणं चेव । वन्नाइ-तियं मुद्दा [पत्र ३२३ ख]-तियं [च] तिविहं च पणिहाणं ॥२॥