________________
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
(रुणझुणि) मा रुणो धूनि (ध्वनि) स्व(?) पुनः सा दिसि सा दिक् । म जोइ मा विलोकय त्वम् । पुनः म रोयइं (रोइ) रुदनं मा कुरु । यतः सा मालई(इ) सा मालती । दें(दे)संतरिअ देशान्तरिताऽस्ति । जसु यस्याः । विउ(ओ)इ वियोगे । तुहं(हुं) त्वम् । मरइ मरति ॥६५॥
[तुम्हे तुम्हइं जाणह ।
तुम्हे तुम्हइं पेच्छइ ॥६६॥] तु० । तुझे (तुम्हे) यूयं जानीतः(त) ।
तुह्मइ (तुम्हइं) युष्मान् पश्यतु ॥ [पई मुक्काहं ३°विवरतरु फिट्टइ पत्तत्तणं न पत्ताणं ।
तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं ॥६७॥]
[प]इ (इं)० । पयं (पइं) त्वया । मुक्काहं मुक्तानाम् । विवरतरु वि विहंगाः तैर्वर विवर एवंविधो वृक्षः तस्य संबोधनम् हे३१ विवरतरोः(रो)। पत्ताण(णं) पत्राणाम् । पत्तत्तण(णं) पत्रत्वम् । न फिट्टइ न याति । पुणु पुनः । जइ यदि । कहवि कथमपि । तुह तव । च्छाया (छाया) शोभा । होज्ज अभविष्यत् । ता तावत् । तेहिं पत्तेहि(हिं) तैः पत्रैः ॥६७॥
३२महु० । महु०
C/o. देवीकमल जैन स्वाध्याय मन्दिर
ओपेरा, विकासगृह रोड,
अमदावाद-७
३०. वि वरतरु-प्रा. व्या. ३१. हे विवरतरो अथवा हे वरतरो-दो. वृ.