________________
डिसेम्बर २०१०
तत्त्वविचारप्रकरण
(कर्ता : वाचनाचार्य जिनपालगणि: ॥
सं. हरिवल्लभ भायाणी
नमिउं जिण - पास - पयं विग्घहरं पणय-वंछियत्थ-पयं । वुच्छं तत्तवियारं संखेवेणं निसामेह ॥१॥
१
एहु संसारु असारु । खण - भंगुरु अणादि चउ - गइ अणोरु-पारु । इहि संसारि । अणादि जीवु । अणेग अणादि-कर्म-संजोगि असुभासुभि कर्म - परिणामि आवेढिया परिवेढिया । जीवु पुणु नरग - गति । पुणु तिर्यंच गति । पुणु मनुज - गति । पुणु देव - गति । ईणि परि परिभमंता जीव । जातिकुलादिक-गुण-संपूर्णु दुर्लभउ मानुषउ जनमु । सर्वहिं भव- मध्य महाप्रधानु। मनि चिंतार्थ-संपादक | कथमपि दैव - दुर्जोगि पावियइ । तत अति दुर्लभतरु परमेश्वर-सर्वज्ञो [ पत्र ३२०क]क्तु धर्मु । सु धर्मु किसउ भणियइ । दुर्गति पडतां प्राणिया जु धरइ, सु धर्म भणियइ । धर्मु कति विधु हु । दुविधु । यति-धर्म्मा । बीजउ श्रावकउ धर्मु । यति किसा भणियहि । व्रतिया । चारित्रिया । गुणसंपूर्ण । अढार - सहस - सीलांग - धारक । पंचमहाव्रत- पालक । ताहं तणउं धर्मु । केते भेदे । दसे भेदे । दस भेद किसा भणियनं ॥
खंती य मद्दवज्जव - मुत्ती - तव - संजमे य बोधव्वे | सच्चं सोयं आकिंचणं च बंभं च जइ - धम्मो ॥१॥
दसे भेदे यति-धर्मु भणिउं । बारहे भेदे श्रावक धर्मु भणीसइ । श्रवंतीति श्रावका व्रतिया - पासि धर्म - श्रवणु - पदानि अनवरत श्रवइं ति श्रावक भणियइं । तस-धर्मु [पत्र ३२० ख] - केते भेदे । बारहे भेदे । बारह भेद किसा भणियां ॥
पाणिवह - मुसावाए अदत्त - मेहुण - परिग्गहो चेव । दिसि-भोग-दंड-समई - देसे तह पोसह - विभागे ॥१॥
पांच अणुव्रत । तिन्नि गुणव्रता । च्यारि शिक्षाव्रत । पांच अणुव्रत किसा