SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ५१ • प्रणम्यपदसमाधानम् ३३.६९ प्रणम्य परमाधीशं, सूरचन्द्रेण साधुना । प्रमाणसार: २५.१८ ब्रूमः श्रिये तं वरिवस्य सार्वं रहस्यमुद्दिश्य विशेषदृष्टीन् । बृहच्छान्तिस्तोत्र १५.९४ भो भो भव्यलोका इह हि भारते समस्ततीर्थकृतां..... भक्तामर-स्तववृत्ति ५०(१).१ वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोदितम् । • भक्तामरस्तवसुखबोधिकावृत्ति ५०(१).२४ भक्तामर-| यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं... • मङ्गलवादः १०.१ शवेश्वरपुराधीशं श्रेयोवल्लीनवाम्बुदम् । मूर्तिपूजायुक्तिबिन्दुः ३१.१ प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मूर्तिमन्तव्यमीमांसा ३१.७ प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मेघदूतखण्डना (अपूर्ण) ३२.३८ प्रसादो रविवद्यस्यास्तमःसंहारकारणे । • मेघदूतप्रथमपद्यस्याऽभिनवत्रयोऽर्थाः ३२.२७ कश्चित्कान्ताविरह... । श्रीकालिदासकृतमेघदूतकाव्यप्रथमवृत्तस्य...। • रघुवंशद्वितीयसर्गटीका २६.१ अथ प्रजानामधिपः.... । अथेति । अथ कुलपतिनिर्दिष्टपर्णशालायां.... ललितविस्तर:-लिपिशालासन्दर्शनपरिवर्तः - सानुवाद १६.२१७ देवदेवो ह्यतिदेवः, सर्वदेवोत्तमो विभुः । विबुधपदविज्ञप्ति ५.३९ संवत् १६४० वर्षे पौषासित १० गुरौ श्रीहीरविजयसूरिभिर्लिख्यते । शत्रुजययात्रावृत्तान्त १०.१० एकदा श्रीतपागच्छाधिराज श्रीसोमतिलकसूरयो महता श्रीसंघेन समं....
SR No.520552
Book TitleAnusandhan 2010 06 SrNo 51
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages159
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy