________________
अनुसन्धान ५१
• प्रणम्यपदसमाधानम् ३३.६९
प्रणम्य परमाधीशं, सूरचन्द्रेण साधुना । प्रमाणसार: २५.१८
ब्रूमः श्रिये तं वरिवस्य सार्वं रहस्यमुद्दिश्य विशेषदृष्टीन् । बृहच्छान्तिस्तोत्र १५.९४
भो भो भव्यलोका इह हि भारते समस्ततीर्थकृतां..... भक्तामर-स्तववृत्ति ५०(१).१
वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोदितम् । • भक्तामरस्तवसुखबोधिकावृत्ति ५०(१).२४
भक्तामर-| यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं... • मङ्गलवादः १०.१
शवेश्वरपुराधीशं श्रेयोवल्लीनवाम्बुदम् । मूर्तिपूजायुक्तिबिन्दुः ३१.१
प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मूर्तिमन्तव्यमीमांसा ३१.७
प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मेघदूतखण्डना (अपूर्ण) ३२.३८
प्रसादो रविवद्यस्यास्तमःसंहारकारणे । • मेघदूतप्रथमपद्यस्याऽभिनवत्रयोऽर्थाः ३२.२७
कश्चित्कान्ताविरह... । श्रीकालिदासकृतमेघदूतकाव्यप्रथमवृत्तस्य...। • रघुवंशद्वितीयसर्गटीका २६.१
अथ प्रजानामधिपः.... । अथेति । अथ कुलपतिनिर्दिष्टपर्णशालायां.... ललितविस्तर:-लिपिशालासन्दर्शनपरिवर्तः - सानुवाद १६.२१७
देवदेवो ह्यतिदेवः, सर्वदेवोत्तमो विभुः । विबुधपदविज्ञप्ति ५.३९
संवत् १६४० वर्षे पौषासित १० गुरौ श्रीहीरविजयसूरिभिर्लिख्यते । शत्रुजययात्रावृत्तान्त १०.१०
एकदा श्रीतपागच्छाधिराज श्रीसोमतिलकसूरयो महता श्रीसंघेन समं....