SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ जून २०१० ५३ आदिवाक्य • अर्हत्प्रवचनसूत्र-सविवरण ५.८८ अथातो अर्हत्प्रवचनं व्याख्यास्यामः । तद् यथा । • आत्मसंवादः २०.३० इह खलु ‘ज्ञान-क्रियाभ्यां मोक्षः' इति जैनाः । ऋषभतर्पण २१.१० ॐ नमः श्रीपरमात्मने आदिपुरुषाय.... • कर्मप्रकृतिसंक्षेपविवरण २२.४ ऐन्द्रश्रेणिनतं नत्वा ...। सिद्धं सिद्धार्थसुतम्... • गायत्रीमन्त्रवृत्तिः १७.१७३ चिदात्मदर्शसङ्क्रान्त-लोकालोकविहायसे । • चतुर्दशस्वरस्थापनवादस्थलम् ४५.३० श्रीसिद्धी भवतान्तरां भगवतीभास्वत्प्रसादोदयाद्.... __ जातिविवृतिः ३४.२३ ___श्रीमहावीरमर्हन्तं प्रणिपत्य विधीयते । जिनस्तुति ८.१२५ कु ख गों घ ङ च छो जा जैनसन्ध्याविधि १७.१६६ अथ सन्ध्या उपदेश - आचमनं - ॐ ह्रीं सम्यग्दर्शनाय नमः स्वाहा । न्यायसिद्धान्तमंजरीटिप्पनक १४.५० श्रीसर्वज्ञं नमस्कृत्य, सिद्धिचन्द्रेण धीमता । • पंचसूत्रावचूरिः ११.४७ इह पापप्रतिघात-गुणबीजाधानादिपञ्चसूत्र्याः क्रमोऽयम्• पत्र-खरडो ६.६५ स्वस्ति श्रीमद् यदीयक्रमकमल..... • परीहार्यमीमांसा ४१.१२ येनाऽक्षालि सुभव्यमानसतमोलेपः सुधासोदेरैः....
SR No.520552
Book TitleAnusandhan 2010 06 SrNo 51
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages159
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy