________________
जून २०१०
५३
आदिवाक्य • अर्हत्प्रवचनसूत्र-सविवरण ५.८८
अथातो अर्हत्प्रवचनं व्याख्यास्यामः । तद् यथा । • आत्मसंवादः २०.३०
इह खलु ‘ज्ञान-क्रियाभ्यां मोक्षः' इति जैनाः । ऋषभतर्पण २१.१०
ॐ नमः श्रीपरमात्मने आदिपुरुषाय.... • कर्मप्रकृतिसंक्षेपविवरण २२.४
ऐन्द्रश्रेणिनतं नत्वा ...। सिद्धं सिद्धार्थसुतम्... • गायत्रीमन्त्रवृत्तिः १७.१७३
चिदात्मदर्शसङ्क्रान्त-लोकालोकविहायसे । • चतुर्दशस्वरस्थापनवादस्थलम् ४५.३०
श्रीसिद्धी भवतान्तरां भगवतीभास्वत्प्रसादोदयाद्.... __ जातिविवृतिः ३४.२३
___श्रीमहावीरमर्हन्तं प्रणिपत्य विधीयते । जिनस्तुति ८.१२५
कु ख गों घ ङ च छो जा जैनसन्ध्याविधि १७.१६६
अथ सन्ध्या उपदेश - आचमनं - ॐ ह्रीं सम्यग्दर्शनाय नमः
स्वाहा । न्यायसिद्धान्तमंजरीटिप्पनक १४.५०
श्रीसर्वज्ञं नमस्कृत्य, सिद्धिचन्द्रेण धीमता । • पंचसूत्रावचूरिः ११.४७
इह पापप्रतिघात-गुणबीजाधानादिपञ्चसूत्र्याः क्रमोऽयम्• पत्र-खरडो ६.६५
स्वस्ति श्रीमद् यदीयक्रमकमल..... • परीहार्यमीमांसा ४१.१२
येनाऽक्षालि सुभव्यमानसतमोलेपः सुधासोदेरैः....