SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ५० (२) जनानां “पापसमूहाजनारगयभा (?) उवज्झायाणम् इति पदं ॥४॥ "यणां पू० । 'किं सुक्खं ? किं गुणहूं ? किमिह रसयरं ? "कं हणंतीह वाहा ?। ५धन्नं किं बिंति लोआ किमवि ? पिभणए वंजणं सीअलं किं ? ॥ "निंदत्थं बेइ जीवं कमह जणगणो ? “कं व देसं जिणंदा ॥ भासन्ते ? 'किं पयं जं अणवरयमहाझाणजुग्गं मुणीणं ॥५॥ - नमो लोए सव्वसाहूणं । -अष्टदलकमलं । 'मुक्खं पू०, सुखं ल० । “व द० जिणंदा के स्थान पर ब द० जिणिंदा पू० । महोझाण पू० । जुगं ल० । वृत्ति-किं सु० ॥ न ऋणं ऋकारस्याऽकारे तल्लोपे च सति न ऽणम् इति ऋणाभावः सौख्यं । 'मुनीनां नावौ (?) मौनं मुनित्वं श्रामण्यं गुणाढ्यं मौनं सर्वार्थसाधनम् । इति वचनान् ... ३... नानावो वा लोणं लवणं रसतरं । हरिणं घ्नन्ति व्याधास् । “सणं धान्यविशेषः [देखिए हेमचन्द्र अभिधानचिन्तामणि ४/२४५] । ६व्यंजनं... शीतं ...वणं जलकाननं (?) वा । "साणं श्वा इति निन्दार्थं जनो ब्रूते एष श्वा इति । “कं वा देश ... जनगणो ब्रूते हूणां किं पदमुपदिशन्ति (?) यदनवरतं निरन्तरं ध्यानं योग्यं मुनीनां नमो लोए सव्वसाहूणमिति पदं ॥५॥ एवं जे परमेट्ठिपंचगपयप्पन्हेसु ताई जणा।। जाणित्ता पइवासरं निअमणे धारंति झायंति य । तेसिं दुट्ठतमट्ठकम्मविगमा तेलुक्ककप्पहुमो । एसो सो परमिट्ठिमंतपवरो दिज्जा सुहं सासयं ॥६॥ इति प्रश्नगर्भं पंचपरमेष्ठिस्तवः (ऐसे ही पू०, ल०) वृत्ति – एवं जे० सुगमं । नवरं परमेष्ठिपंचकपदप्रश्नेषु तानि परमेष्ठिपदानि पंच ज्ञात्वा निजमनसि धारन्ति ध्यन्ति च । तेषामेव श्रीपंचपरमेष्ठिमन्त्र[त्रैलोक्यकल्पद्रुमः शाश्वतं सुखं करोत्विति ।।। इति प्रश्नगर्भ श्रीपंचपरमेष्ठिस्तवनं भट्टारकप्रभुश्रीजयचन्द्रसूरिविरचितमिति । (ऐसे ही पू०) ___Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.520551
Book TitleAnusandhan 2010 03 SrNo 50 2
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages270
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy