SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मार्च २०१० ७९ 'पावाणं के ? 'जिणाणं किमु करिअ सुही कं मुणी ? रेमाणमोहा । किंरूवाणाइ ‘णंता ? "विउलधणभरो वड्डए केरिसाणं ? ॥ 'विज्जा विन्नाणभागी हवइ सुनिउणो केरिसो केसि ? किं वा थम्भेई नीरमाई पयमणहमणं ? झायए तं मणेणं ॥३॥ - नमो आयरिआणं ॥ -चतुःकृत्वो गतिः । वृत्ति - पावा || 'पापाः पापवन्तस् तेषां न मोदा अहर्षा भवन्तीति योगः । 'जिनानामाज्ञामाचर्य पालयित्वा मुनिः सुखी भवति । समानदीर्घत्वेऽकारस्य पुनर्ग्रहणं मानमोहावनाद्यनन्तौ आद्यन्ताक्षरवर्जितौ किंरूपौ णमो इति । विपुलधनभरो वर्द्धते । आयकृतानां लाभप्राप्तानां । रिं पित् गतौ [ हेमचन्द्र धातुपाठ ५/१४-१५] रि इति धातौ आयरितानां वा स एवार्थः । “विद्यादिभागी भवति । नमो नन्ता आचार्याणामिति । स्तभ्नाति नीराद्युपसर्गान् “जलजलणाई सोलस पयत्थं थम्भन्तु आयरिया" इति वचनात् ॥३॥ ग्रहण ल० । अनाद्यानंतौ पू० । "रिं पिग् गतौ पू० । 'पयत्तं पू० किंतु पय ल० । 'किं वक्कालंकिइम्मी ? 'किमु विहुरवयं ? रेकं करित्ताण विन्नू ?। "आयाणं किं अउव्वं विवरीअम् ? 'इह को किं व पाढ(ढे)इ पुचि ? ॥ कोऽभावं बेइ ? "को वा हवइ अहभरा केरिसाणं जणाणं ?। 'झाइज्जन्तं पयं कि हणइ दुहभरं नीलवण्णं तिसंझं ?॥४॥ - णमो उवज्झायाणं । -गतागतं द्विगतिश्च । 'वाक्का ल० । 'विन्नू पू० परन्तु वन्नु ल० । 'पोढेइ पू० । द्विर्गतिश्च पू० । वृत्ति - किं व० णम् इति वाक्यालंकृतौ [देखिए हेमचन्द्र व्याकरण ४/ २८३] । विधुरजनस्य भयभीतजनस्य वच उ इति । उपाध्यायाज्ञां कृत्वा विज्ञो भवति । 'आयाणं अपूर्वं न विद्यते पूर्वः प्रथमो वर्णो यत्र तदपूर्वं याणम् इति विपरीतं च तत् "णंया" इति भवति । 'अज्झावउ अध्यापकः उम् इति पूर्वमादौ छात्रान् पाठयति । ६अभाववाची न इति । (वृत्ति का पाठ अब से केवल पू० के आधार पर दिया गया है । ल० के बाएँ परिसर पर यह आगे चलता है पर पृष्ठ बिगडा हुआ है ।) "मोचनं मोको भावाकोंर् घञ् [= हेमचन्द्र व्याकरण ५/३/१८] इति घञ् न मोको मुक्तिरित्यर्थः, वज्झायाणं हत्यानां हत्याकारीणां Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.520551
Book TitleAnusandhan 2010 03 SrNo 50 2
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages270
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy