SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसन्धान ५० (२) संस्कृत-वृत्ति-सहित प्राकृत मूल रेहाहि को तहिं ? 'को विणयरस-जुओ ? रेसम्मओ बेइ चक्कं । किंरूवं ? "मंतबीअं किमिह सिवकए ? 'निक्किवो को ? सुहं किं ?। "पूयत्थं वा पयं किं ? 'भणह पडकए केरिसं किं निमित्तं ?। 'किं सिद्धन्तस्स आई ? १ सयलसुहकरं किं पयं ? झायए तं ॥१॥ - णमो अरिहंताणं । - शृङ्खलाजाति त्रिर्गतश्च । वृत्ति - 'रेखाभिस्तिसृभिर् ण्ण इति प्राकृतत्वाद् विभक्तिलोपः । 'नमतीति नमोऽच् [= हेमचन्द्र व्याकरण ४/१४९] इत्यनेनाऽच् विनातो नमो नंता भवति । सम्मदो हर्षो ब्रूते तस्य सम्बोधनं हे मोद ! अरा अस्य सन्तीति अरि चक्रं । मन्त्रबीजं अहँ । अकारं विनापि हैं इत्यपि भवति । 'निष्कृतो हन्ता । सुखं त्राणं "पूजार्थं नमः पदं । “पटस्य कारणं अहँ योग्यं वदन्ति । आगमस्याऽऽदिर् णमो अरिहंताणं इति ॥१॥ 'किंरूवं अडविन्दं हवइ ? 'दुहयरी का हरो आह सत्ता ? । सेवित्ता कं व सिद्धा ? "किमु भणिअ जिणो संपवज्जेइ दिक्खं ॥ 'अत्थीणं बेइ खुद्दो किमु ? भणइ ससी केरिसं कामिचित्तं ? । ७अंतद्धाणं अणंतं किम् ? "इह विजयए मंगलं किं वा(व) बीअं ?॥२॥ - नमो सिद्धाणं ॥ - पंचकृत्वो गतिः । भणिय पू० । अत ल० । “च वा के स्थान पर पू० । वृत्ति - 'आढ्यवृन्दं न मुष्णातीत्येवं शीलं न मोषि ध्राणं च तृप्तं भवति । 'दुक्खकरी न मा अलक्ष्मी । नसमानार्थो नशब्दोऽस्ति तेन समासः । उ: शिवस्तस्य सम्बोधनं हे उ ! प्राक्संधौ नमो इति । सिद्धानामाज्ञां पालयित्वा सिद्धा भवन्ति । 'नमो सिद्धाणं इति भणित्वा जिनो दीक्षां प्रतिपद्यते । ५क्षुद्रः कृपणो नेति भणति । 'माश्चन्द्रः प्राकृते सम्बोधने मो इति सह इना कामेन वर्त्तते यत् तत् सि क्लीबत्वाद्धस्वः । अंतद्धानमिति पदम् अन्तं विना द्धाणमिति । "द्वितीयं मंगलं नमो सिद्धाणमिति विजयते ॥२॥ १ घ्राणं च तृप्तं भवति ल० [हेमचन्द्र अभिधानचिन्तामणि ३/९० तृप्तिः सौहित्यम् आघ्राणम्; पाठान्तर आध्राणः] । २. अलक्ष्मीः पू० । ५ निति ल० । Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.520551
Book TitleAnusandhan 2010 03 SrNo 50 2
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages270
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy