SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ सतां शरण्यं विदुषां वरेण्यं, जिनार्चपण्यं मुदगण्यपुण्यम् । धन्यं गुणीनां सुधियां प्रवयं, जिनेन्द्रसूरिं सुगुरुं नमामि ॥४|| सौन्दर्य धैर्यादिगुणौघयुक्तं, नैर्मल्यविद्यामृतपानरक्तम् । कन्दर्पदपेभहरप्रशक्तं, जिनेन्द्रसूरि सुगुरुं नमामि ।।५।। सनातरां साधुशतोपसेव्यं, गीतार्थविद्वज्जनकोटिभव्यम् । सम्पूर्णपुण्योदयजातलव्यं, जिनेन्द्रसूरिं सुगुरुं नमामि ।।६।। विशुद्धचेष्टं विदुषां वरिष्ठं, जिनेश्वरेष्टं धिषणागरिष्ठम् । स्वकीयधर्मेश्वरभक्तिपुष्टं, जिनेन्द्रसूरि सुगुरुं नमामि ।।७।। तपोनिधानं गुरुमत्प्रधानं, शुद्धक्रियापालनसावधानम् । रम्याविधानं जनताप्तमानं, जिनेन्द्रसूरिं सुगुरुं नमामि ||८|| सूरीश्वराणां सुजनेश्वराणां, वराष्टकं य: पठनं करोति । तदीयपाठात् करणात् सुखव्रजं (?) भवेदजस्रं वरदं नराणाम् ।।९।। अथ हिरणी ॥ नयनरसमातङ्गानन्तामिते वरवत्सरे (१८६२), लसदि सहमासे पञ्चम्यां तिथौ शितपक्षके । भवति सुभटद्रङ्गेऽकार्षीत् मनोहरसद्गणि( णी), स्तवनमतिमेधायुक्तानां सतां पठनकृते ।।१०।। इति श्रीविजयजिनेन्द्रसूरीश्वराणां गुरूणामष्टकं ज्ञेयम् । ॥ अथाग्रे राधणपुरनगरवर्णनमाह ॥ ॥ गजल ॥ सारद माद गणपति देव, गुरुपद पूजीयै नितमेव । सबही देसमै सुख ठोड, गुर्जर मुलक सब सिरमोड । सुंदर सजल सोहै धांम, जिसमै नगर है अभिराम । एकहु एकथी आछेक, पुरवर सोभते साचेक । रिधसुं भर्यों राधणपूर, जिनवरभक्ति उगत सूर । श्रावक सेठजी रहते क, गुरुजन भावमै वहते क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy