SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० येनाऽकारि च पूर्वतोऽपि जननीकुक्षो(क्षौ)समागत्य हि, शश्वच्छान्तिरपीहिता समजनैः सर्वेषु नीवृत्स्वपि । लब्ध्वाऽथो वरराज्यमेवममलं संसाध्य सर्वां धरां, भेजे सिद्धिवधु(धू)र्ददातु स शुभं सङ्घस्य शान्तिजिनः ।।२।। ॥ श्रीशान्तिजिनस्तुति ।। सद्भोगोद्भवचारुशर्मनियतं त्यक्त्वा हि यः शैशवे, सद्राज्यं तृणवत् तथापि रुचिरं राजीमतीसुन्दरीम् । छित्त्वा रेवतके तपोभिरनघैः काष्टकं चाऽष्टकं, प्राप्तो मोक्षपदं स नेमिभगवान् देयाच्च शं शासने ।।३।। ॥ श्रीनेमिजिनस्तुति ।। येनाऽप्लायि(वि) च शैशवे भगवता यस्यां सुसिन्धो(न्धौ) सना, सा जाता सुरदीर्घिका भुवि सदा भव्यात्मनां तारिणी । प्राज्यैनःप्रतिबन्धमन्थनकरी पुण्यप्रकुल्या सतां, से(सो)ऽयं वः शिवतातिरस्तु सततां(तं) श्रीपार्श्वति(ती)र्थेश्वरः ॥४॥ ॥ श्री पार्श्वजिनस्तुति ॥ भुवनहरिसमानं ध्वस्तकन्दर्पमानं, प्रतिदितमलमानं तेजसा वर्द्धमानम् । अमरविहितमानं सप्तहस्ताङ्गमानं, धृतनियमसुमानं संस्तुवे वर्द्धमानम् ।।५।। ॥ श्रीवर्द्धमानजिनस्तुति ।। (मालिनी) या गि(गी) ति जिनाधिराजवदने शश्वत्प्रभाभारती, जाड्यध्व(ध्वा)न्तप्रचारचक्रदलनी सत्कोटीसूरप्रभै:] । रम्याऽशेषसुभाषिका प्रविलसल्लासाधिसंशालिनी, सा नित्यं मतिदा प्रबोधविशदा भूयात् सतां संसदि ।।६।। ॥ इति श्रीजिनराजवाणीस्तुति ॥ (शार्दूल०) कलिततिप्रविनाशी सर्वकामप्रदश्च, अशुभभयवितानोन्माथतं(ने)शक्त एव । निजजनसकलासा(शा) पूरणे कल्पशाखी, वितरतु कुशलं श्रीमाणभद्राख्ययक्षः ॥७॥ (मालिनी) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy