________________
सप्टेम्बर २००९
१अत्यहम् अत्यस्माम् अत्यस्मया २अतिमह्यम् अत्यस्मत् अतिमम अत्यस्मयि
अत्यस्माम् अत्यस्माम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्मयोः अत्यस्मयोः
अतिवयम् अत्यस्मान् अत्यस्माभिः अत्यस्मभ्यम् अत्यस्मत् अत्यस्मयाम् अत्यस्मासु
भवन्तौ
भवताम्
[भवतशब्दः-] ३भवान् भवन्तौ
भवन्तः भवन्तम्
भवतः भवता भवद्भ्याम्
भवद्भिः भवते भवद्भ्याम्
भवद्भ्यः भवतः भवद्भ्याम्
भवद्भ्यः भवतः
भवतोः भवति भवतोः
भवत्सु सं०हे भवत् हे भवन्तौ
हे भवन्तः स्त्रियां तु भवती, नदीवत् । नपुंसके तु- भवत्, भवद् भवती भवन्ति भवत्, भवद् भवती
भवन्ति शेषं पुंलिङ्गवत् । [अकि-] ४भवकान् भवकन्तौ
भवकन्तः भवकन्तम् भवकन्तौ
भवकतः भवकता भवकद्भ्याम्
भवकद्भिः भवकते भवकद्भ्याम्
भवकद्भ्यः भवकतः भवकद्भ्याम्
भवकद्भ्यः १. C. प्रतौ एतानि रूपाणि न सन्ति । २. पा० अत्यमह्यम् A.B.! ३. A.B. प्रतौ भवत्छब्दस्य रूपाणि न सन्ति । ४. C. प्रतौ प्रथमायाः रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org