SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ co अनुसन्धान ४९ आवाभ्याम्, नौ आवाभ्याम् आवयोः, नौ आवयोः अस्मभ्यम्, नः अस्मत् अस्माकम्, नः अस्मासु मह्यम्, मे मत् मम, मे मयि अकि १अहकम् ममकम्, मा मयका मह्यकम्, मे मकत् ममक, मे मयकि २अत्यहम् अतिमान् अतिमया अतिमह्यम् अतिमत् अतिमम अतिमयि आवकाम् आवकाम्, नौ आवकाभ्याम् आवकाभ्याम्, नौ आवकाभ्याम् आवकयोः, नौ आवकयोः अतिमाम् अतिमाम् अतिमाभ्याम् अतिमाभ्याम् वयकम् अस्मकान, नः अस्मकाभिः अस्मकभ्यम्, नः अस्मकत् अस्माककम्, नः अस्मकासु अतिवयम् अतिमान् अतिमाभिः अतिमभ्यम् अतिमत् अतिमयाम् अतिमासु "अतिवयम् अत्यावान् अत्यावाभिः अत्यावभ्यम् अत्यावत् अत्यावयाम् अत्यस्मासु अतिमाभ्याम् अतिमयोः अतिमयोः ३अत्यहम् अत्यावाम् अत्यावाम् अत्यावाम् अत्यावया अत्यावाभ्याम् अतिमह्यम् अत्यावाभ्यम् अत्यावत् अत्यावाभ्यम् अतिमम अत्यावयोः अत्यावयि अत्यावयोः १. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । २.३. C. प्रतौ एतानि रूपाणि न सन्ति । ४. पा० अत्यावयम् A. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy