SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसन्धान ४९ नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, 'अष्टादशन् - एते सङ्ख्यावाचकाः पञ्चन्वत् । नदादेराकृतिगणत्वात् स्त्रीलिङ्गे नदीवत् । [ युष्मद्शब्द:- ] त्वम् त्वाम् त्वा त्वया १०तुभ्यम्, ते १२त्वत् १३ तव, ते त्वयि १५ अकि त्वकम् त्वकाम्, त्वा त्वयका तुभ्यकम्, ते त्वकत् युवाम् युवाम्, वाम् 'युवाभ्याम् युवाभ्याम्, वाम् युवाभ्याम् युवयोः, वाम् युवयोः युवकाम् युवकाम्, वाम् Jain Education International युवकाभ्याम् युवकाभ्याम्, वाम् युवकाभ्याम् "यूयम् युष्मान्, वः युष्माभिः ११ युष्मभ्यम्, वः युष्मत् १४ युष्माकम्, वः युष्मासु १. C. प्रतौ अष्टादशन्शब्दाः । २. C. प्रतौ एषः पाठो नास्ति । नदाद्यन्चिवाह्यन्स्यन्तृसखिनान्तेभ्य ई [ २-४-५० का०] यूयकम् युष्मकान् वः युष्मकाभिः युष्मकभ्यम्, वः युष्मकत् ३. त्वमहम् सौ सविभक्त्योः [२-३-१० का०] A. ४. अमौ चाम् [२-३-८ का०] A. ५. यूयं वयं जसि [२-३-११ का०] A. ६. त्वन्मदोरेकत्वे ते मे त्वा मा [तु द्वितीयायाम् २-३ - ३ का०] A. ७. वामनौ द्वित्वे [२-३-२ का०] A. ८. युष्मदस्मदोः पदं पदात्पष्ठी चतुर्थीद्वितीयासु वस्नसौ [२-३ - १ का०] A ९. युवावौ द्विवाचिषु [२-३ - ७ का०] A. । १०. तुभ्यम् मह्यम् डयि [२-३-१२ का०] A.। १२. अत् पञ्चम्य [द्वित्वे २-३-१४ का०] A. १४. सामाकम् [२-३ - १६ का०] A.I ११. भ्यसभ्यम् [२-३ - १५ का०] A. । १३. तव मम इसि [२-३-१३ का०] A. १५. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । प्रतौ अत्राऽस्मद्शब्दस्य रूपाणि सन्ति, ततः परमेतानि रूपाणि सन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy