SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ 1919 स्त्रियाम् 'तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणाम् तिसृषु नपुंसके त्रीणि त्रीणि शेषं पुंलिङ्गवत् । [चतुर्शब्दः] चत्वारः चतुरः चतुर्भिः चतुर्थ्यः चतुर्थ्यः चतुर्णाम् चतुर्षु स्त्रियाम् चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यः 'चतसृणाम् चतसृषु नपुंसके चत्वारि चत्वारि शेषं पुंलिङ्गवत् । [पञ्चन्शब्दः] 'पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु [षष्शब्दः] षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु [सप्तन्शब्दः] सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानाम् सप्तसु [अष्टनशब्दः-] प्र०वि० ५अष्टौ, अष्ट तृ०अष्टौभिः, अष्टभिः च०अष्टाभ्यः,अष्टभ्यः पं० अष्टाभ्यः,अष्टभ्यः ष० अष्टानाम् स० अष्टासु, अष्टसु १. त्रिचतुरोः स्त्रियां [तिसृ चतसृ विभक्तौ २-३-२५ का०] स्त्रियां तिसृ आदेशः, तौ रं स्वरे [२-३-२६ का०] रत्वम् A. २. त्रिचतुरोः स्त्रियां [तिसृ चतसृ विभक्तौ २-३-२५ का०] स्त्रियां चतसृ आदेशः, तौ रं स्वरे [२-३-२६ का०] रत्वम् A.I ३. पा० चतुर्णाम् । ४. कतेश्च जस्शसोलुंक् [२-१-७६ का०] जस्-शस्-लोप, लिङ्गान्तनकारस्य [२-३-५६ का०] न लोप। ५. औ तस्माज्जस्शसोः [२-३-२१ का०] जस् शस् लुप्। ६. अष्टनः सर्वासु [२-३-२० का०] अन्त आत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy