________________
सप्टेम्बर २००९
1919
स्त्रियाम्
'तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणाम् तिसृषु नपुंसके
त्रीणि त्रीणि शेषं पुंलिङ्गवत् । [चतुर्शब्दः]
चत्वारः चतुरः चतुर्भिः चतुर्थ्यः चतुर्थ्यः चतुर्णाम् चतुर्षु स्त्रियाम्
चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यः 'चतसृणाम् चतसृषु नपुंसके
चत्वारि चत्वारि शेषं पुंलिङ्गवत् । [पञ्चन्शब्दः]
'पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु [षष्शब्दः]
षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु [सप्तन्शब्दः]
सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानाम् सप्तसु [अष्टनशब्दः-] प्र०वि० ५अष्टौ, अष्ट तृ०अष्टौभिः, अष्टभिः च०अष्टाभ्यः,अष्टभ्यः पं० अष्टाभ्यः,अष्टभ्यः ष० अष्टानाम्
स० अष्टासु, अष्टसु १. त्रिचतुरोः स्त्रियां [तिसृ चतसृ विभक्तौ २-३-२५ का०] स्त्रियां तिसृ आदेशः, तौ रं स्वरे
[२-३-२६ का०] रत्वम् A. २. त्रिचतुरोः स्त्रियां [तिसृ चतसृ विभक्तौ २-३-२५ का०] स्त्रियां चतसृ आदेशः, तौ रं स्वरे
[२-३-२६ का०] रत्वम् A.I ३. पा० चतुर्णाम् । ४. कतेश्च जस्शसोलुंक् [२-१-७६ का०] जस्-शस्-लोप, लिङ्गान्तनकारस्य [२-३-५६ का०]
न लोप। ५. औ तस्माज्जस्शसोः [२-३-२१ का०] जस् शस् लुप्। ६. अष्टनः सर्वासु [२-३-२० का०] अन्त आत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org