________________
सप्टेम्बर २००९
५५
पन्थानम् पथा पथे पथः पथः
पन्थानौ पथिभ्याम् पथिभ्याम् पथिभ्याम् पथोः पथोः हे पन्थानौ
'पथः पथिभिः पथिभ्यः पथिभ्यः पथाम् पथिषु हे पन्थानः
पथि
सं० हे पन्थाः३ एवं 'मथिन्-ऋभुक्षिन् ।
पुमान् पुमांसम् पुंसा
पुमांसः
पुमांसौ पुमांसौ
पुंसः
पुंभ्याम् पुंभ्याम् पुंभ्याम् पुंसोः
पुंसः पुंसः पुंसि सं० हे पुमान्
Ille! LikeLEDE HEELLEE
पुंभिः पुंभ्यः पुंभ्यः पुंसाम् पुंसु हे पुमांसः
पुंसोः
हे पुमांसौ
तथा
भुवम् भुवा
भुवौ भुवौ भूभ्याम् भूभ्याम् भूभ्याम् भुवोः
भुवे
भुवः भुवः भूभिः भूभ्यः भूभ्यः भुवाम्
भुवः
भुवः भुवि
भुवोः
१. अघुट्स्वरे लोपम् [२-२-३७ का०] A. I २. व्यञ्जने चैषां [२-२-३८ का०] A. I ३. हे पन्था A.B.C.I ४. पा० मथि-ऋभुक्षि A.B.!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org