SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५४ अनुसन्धान ४९ आस्त्रः, आसनात् आस्नः, आसनस्य आस्त्रि,आसनि,आसने सं० हे आसन आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः आस्नोः, आसनयोः आस्नाम्, आसनानाम् आस्नोः, आसनयोः 'आससु, आसनेषु आसने हे आसनानि 'सखा सखायम् सख्या सख्ये सख्युः सख्युः सख्यौ सं० हे सखे सखायौ सखायौ सखिभ्याम् सखिभ्याम् सखिभ्याम् सख्योः सख्योः हे सखायौ सखायः सखीन् सखिभिः सखिभ्यः सखिभ्यः सखीनाम् सखिषु हे सखायः एवम् पत्युः "पतिः पती पतयः पतिम् पती पतीन् पत्या पतिभ्याम् पतिभिः पत्ये पतिभ्याम् पतिभ्यः पत्युः पतिभ्याम् पतिभ्यः पत्योः पतीनाम् "पत्यौ पत्योः पतिषु सं० हे पते हे पती हे पतयः तथा_ पन्थाः ६पन्थानौ पन्थानः १. पा० आस्सु A.B.I २. सख्युश्च अन्तो अन् A. I A.B. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । ३. घुटि त्वै [२-२-२४ का०] A.। ४. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाः एकवचनस्य रूपाणि सन्ति । ५. सखिपत्योङिः [२-१-६१ का०] A.! ६. अनन्तो घुटि [२-२-३६ का०] अन्ते अन् धुटि चासौ A.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy