________________
अनुसन्धान ४९
शम्भोः
'शम्भुना
शम्भुभ्याम् शम्भुभिः शम्भवे
शम्भुभ्याम् शम्भुभ्यः शम्भुभ्याम्
शम्भुभ्यः शम्भोः शम्श्वोः
शम्भूनाम् शम्भौ शम्भ्वोः
शम्भुषु सं० हे शम्भो हे शम्भू
हे शम्भवः ४अथ ऊकारान्ताः ।
५खलपूर्यवलू हू: नग्नहू: कटप्रूः स्वयंभूः ।
प्रतिभूर्मनोभू .... रूदन्ताः पुंसि कीर्तिताः ।। खलपूः "खलप्वौ
खलप्वः खलप्वम् खलप्वौ
खलप्वः खलप्वा
खलपूभ्याम् खलपूभिः खलप्वे
खलपूभ्याम् खलपूभ्यः खलप्वः
खलपूभ्याम् खलपूभ्यः खलप्वः खलप्वोः
खलप्वाम् खलप्वि खलप्वोः
खलपूषु सं०हे खलपू: हे खलप्वौ हे खलप्वः एवं यवलूः । १. टः पुंसिना [सि० १-४-२४] A. । २. डे [२-१-५७ का.] उकार ओकार A. । ३. डसिडसोरलोपश्च [२-१-५८ का.] A. । ४. C. प्रतौ एषः श्लोको नास्ति, किन्तु "लूहूंहू: खलपूनग्नहूर्यवलू: कटप्रुवः" । एवं
कटप्रू स्वयंभूप्रभृतयः - इति पाठोस्त । ५. सज्जनः A. । ६. मद्यबीजम् A. | ७. खलपूशब्दस्य धातूदन्तत्वाद् अनेकाक्षरयो [स्त्वसंयोगाद्यवौ २-२-५९ का.] इत्यादिना
स्वरे वत्त्वम् B.I 'खलपू: स्याद् बहुकरः' B.I स्यादौ वः [सि० २-१-५७] C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org