SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ शम्भोः 'शम्भुना शम्भुभ्याम् शम्भुभिः शम्भवे शम्भुभ्याम् शम्भुभ्यः शम्भुभ्याम् शम्भुभ्यः शम्भोः शम्श्वोः शम्भूनाम् शम्भौ शम्भ्वोः शम्भुषु सं० हे शम्भो हे शम्भू हे शम्भवः ४अथ ऊकारान्ताः । ५खलपूर्यवलू हू: नग्नहू: कटप्रूः स्वयंभूः । प्रतिभूर्मनोभू .... रूदन्ताः पुंसि कीर्तिताः ।। खलपूः "खलप्वौ खलप्वः खलप्वम् खलप्वौ खलप्वः खलप्वा खलपूभ्याम् खलपूभिः खलप्वे खलपूभ्याम् खलपूभ्यः खलप्वः खलपूभ्याम् खलपूभ्यः खलप्वः खलप्वोः खलप्वाम् खलप्वि खलप्वोः खलपूषु सं०हे खलपू: हे खलप्वौ हे खलप्वः एवं यवलूः । १. टः पुंसिना [सि० १-४-२४] A. । २. डे [२-१-५७ का.] उकार ओकार A. । ३. डसिडसोरलोपश्च [२-१-५८ का.] A. । ४. C. प्रतौ एषः श्लोको नास्ति, किन्तु "लूहूंहू: खलपूनग्नहूर्यवलू: कटप्रुवः" । एवं कटप्रू स्वयंभूप्रभृतयः - इति पाठोस्त । ५. सज्जनः A. । ६. मद्यबीजम् A. | ७. खलपूशब्दस्य धातूदन्तत्वाद् अनेकाक्षरयो [स्त्वसंयोगाद्यवौ २-२-५९ का.] इत्यादिना स्वरे वत्त्वम् B.I 'खलपू: स्याद् बहुकरः' B.I स्यादौ वः [सि० २-१-५७] C.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy