________________
सप्टेम्बर २००९
सुधिया
सुधिये
सुधियः
सुधियः
सुधियि
[सं० हे सुधीः]
'यवक्री, संयोगात्, एवमन्येऽपि ।
अथ उकारान्ताः ।
शम्भुर्विभुः प्रभुः स्थाणुः फेरुकिंसारुकारवः । इक्षुभिक्षुहिमांश्वोतु वायुगोमायुमायवः || १ || "साधुविभुरिपुन्यङ्कु - 'वेणुरेणुहरेणवः । क्रतुः केतुस्तरुर्मेरु-र्जानुपीलुकृशानवः ॥२॥ भानुः स्वर्भानुः शङ्कुश्च शीतांशुर्गुग्गलुर्बटुः । हिङ्गुलुर्गुरुशत्रू च बाहुकम्बुरुतुम्बरुः६ ||३|| तन्तुधात्वंसुसेत्विन्दु- र्वमथुर्वेपथुस्तथा । सूनुबिन्दुश्च दवथु- रुदन्ताः पुंसि कीर्तिताः ||४||
शम्भुः १० शम्भुम्
सुधीभ्याम्
सुधीभ्याम्
सुधीभ्याम्
सुधियो:
सुधियोः
[हे सुधियौ]
Jain Education International
' शम्भू
शम्भू
२.
४.
६.
सुधीभिः
सुधीभ्यः
सुधीभ्यः
सुधियाम्
सुधीषु
[हे सुधियः]
१. A. B. प्रतौ एष पाठः नास्ति ।
३. शृगालः AI
५. वेणु.... करेणव: C. ।
६. पा० तून्दरु |
७. C. प्रतो साधुशब्दस्य रूपाणि न सन्ति ।)
८. इदुतोऽस्त्रेरीदूत् [ सि० १ ४ २१], औकारः पूर्वम् [२-१-५१ का०] A. I शम्भु
शब्दस्याऽग्निवत् प्रक्रिया B. ।
९. जस्येदोत् [ सि० १ - ४ - २२], इरेदुरोज्जसि [२-१-५५ का.] A. ।
१०. समानादमोऽतः [ सि० १-४-४६] अकारलोपः A. ।
शम्भवः९
शम्भून्
For Private & Personal Use Only
पा० साधुः C. I
शम्भुः C. ।
पा० तून्दरु A. B.
९
www.jainelibrary.org