SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ सुधिया सुधिये सुधियः सुधियः सुधियि [सं० हे सुधीः] 'यवक्री, संयोगात्, एवमन्येऽपि । अथ उकारान्ताः । शम्भुर्विभुः प्रभुः स्थाणुः फेरुकिंसारुकारवः । इक्षुभिक्षुहिमांश्वोतु वायुगोमायुमायवः || १ || "साधुविभुरिपुन्यङ्कु - 'वेणुरेणुहरेणवः । क्रतुः केतुस्तरुर्मेरु-र्जानुपीलुकृशानवः ॥२॥ भानुः स्वर्भानुः शङ्कुश्च शीतांशुर्गुग्गलुर्बटुः । हिङ्गुलुर्गुरुशत्रू च बाहुकम्बुरुतुम्बरुः६ ||३|| तन्तुधात्वंसुसेत्विन्दु- र्वमथुर्वेपथुस्तथा । सूनुबिन्दुश्च दवथु- रुदन्ताः पुंसि कीर्तिताः ||४|| शम्भुः १० शम्भुम् सुधीभ्याम् सुधीभ्याम् सुधीभ्याम् सुधियो: सुधियोः [हे सुधियौ] Jain Education International ' शम्भू शम्भू २. ४. ६. सुधीभिः सुधीभ्यः सुधीभ्यः सुधियाम् सुधीषु [हे सुधियः] १. A. B. प्रतौ एष पाठः नास्ति । ३. शृगालः AI ५. वेणु.... करेणव: C. । ६. पा० तून्दरु | ७. C. प्रतो साधुशब्दस्य रूपाणि न सन्ति ।) ८. इदुतोऽस्त्रेरीदूत् [ सि० १ ४ २१], औकारः पूर्वम् [२-१-५१ का०] A. I शम्भु शब्दस्याऽग्निवत् प्रक्रिया B. । ९. जस्येदोत् [ सि० १ - ४ - २२], इरेदुरोज्जसि [२-१-५५ का.] A. । १०. समानादमोऽतः [ सि० १-४-४६] अकारलोपः A. । शम्भवः९ शम्भून् For Private & Personal Use Only पा० साधुः C. I शम्भुः C. । पा० तून्दरु A. B. ९ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy