SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ अग्ने: अग्न्योः अग्नीनाम् २अग्नौ अग्न्योः अग्निषु सं० हे अग्ने ! हे अग्नी हे अग्नयः एवमञ्जल्यादयः । अथ ईकारान्ताः । श्वातप्रमी: "पाथपपी: सेनानीः ग्रामणीस्तथा । देवयजीः यवक्रीश्चाऽग्रणीरीतः (रेते) स्मृता नरे ॥ ६वातप्रमीः वातप्रम्यौ वातप्रम्यः "वातप्रमीम् वातप्रम्यौ वातप्रमीन् वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः वातप्रम्ये वातप्रमीभ्याम् वातप्रमीभ्यः वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः वातप्रम्यः वातप्रम्योः वातप्रम्याम् 'वातप्रम्यि वातप्रम्योः वातप्रमीषु सं०हे वातप्रमीः हे वातप्रम्यौ हे वातप्रम्यः एवं पाथपपीः देवयजीः । हुस्वापश्च [सि० १-४-३२] आम् नाम्, दी? नाम्यतिसृ-चतसृषः [सि० १-४-४७] A. । आमि च नुः [२-१-७२ का.] नुरागमः, दीर्घमामि सनौ [२-२-१५ का०] A. | आमि च नुः [२-१-७२ का.], दीर्घमामि सनौ [२-२-१५ का.] B.I २. डिडौँ [सि० १-४-२५] A. । डिरौ सपूर्वः [२-१-६० का०] A.B.I ३. हिरणः A. | 'वातातिमुखगामुको मृग उच्यते' B. । ४. वडवानल: A. । पा० पाथःपापी: C. I ५. पा० प्रधी: C. I ६. मांक्-माने' ता वा तत्र प्र०. वातं प्रमिमीते वातप्रमी A. I ७. समानादमोऽतः [सि० १-४-४६] इति सूत्रेणाऽकारलोपः A.B. । समानादमोऽतः [सि. १-४-४६] C. । ८. शसोऽता सश्च नः पुंसि [सि० १-४-४९] इति सूत्रेण शसोः अकारलोपः सकारसः नश्चेति A.B. । शसोऽता सश्च नः पुंसि [सि० १-४-४९] C. I पा० वातप्रमी A.B., टि० 'समानानां तेन दीर्घः [सि० १-२-१] A.B. | वातप्रमी । वातप्रमीसदृशानामनदीभ्यामीदूद्ध्यामम्शसोरादिर्लोप: सस्य च नः । सप्तम्येकवचने समानः सवर्णे दीर्घ [/भवति परश्च लोपम् १-२-१ का०] । अन्यत्र इवर्णो यम् [यमसवर्णे न च परो लोप्यः १-२-८] इत्यादिना सन्धिः B.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy