SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ अथ इकारान्ताः । अग्निरञ्जलिरम्भोधि-रंहियोनिमुनिर्ध्वनिः । समाधिर्दुन्दुभिर्तीहि-रतिथि: सारथिर्गिरिः ॥१॥ हरिः शौरिविरञ्चिश्च विधिररिः कपिः कविः । कुक्षिः सन्धिः कलिः शालि-४कृतिविमतिवृष्ल(ष्ण?)य: ॥२॥ ५पाणिर्दीदिविर्व(व)ह्नी च घृणिर्ग्रन्थिरवी रविः । अद्रिः सेवधिरोधिश्च व्याधिर्मणिरहिः कृमि: ॥३॥ इषुधिर्जलधिश्चालि-भूपतिः श्रीपतिस्तिमिः । 'शरधिर्वद्धिंरश्म्यादि-र्वा द्वयोऽमी इतो नरे ॥४॥ १०अग्निः अग्नी११ अग्नयः१२ १३अग्निम् अग्नी अग्नीन्१४ १५अग्निना अग्निभ्याम् अग्निभिः १६अग्नये अग्निभ्याम् अग्निभ्यः १७अग्नेः अग्निभ्याम् अग्निभ्यः १. पा० मुनि: C. । २. पा० हरि: C. । ३. पा० अग्नि: C. । ४. पा० दृतिः C. I ५. पा० पाणिदीदि० B., पाणिर्दीविविव० C. । ६. पा० राधिसूर्याधि० A.B. I ७. पा० क्रमिः A.B. I ८. भाथउ A. । ९. पा० ०वर्द्धिरस्मादिर्वा A.B., वर्धकिरश्म्यादि C. I १०. C. प्रतौ अग्निशब्दस्य रूपाणि न सन्ति, किन्तु तत्र मुनिशब्दस्य रूपाणि वर्तन्ते । ११. इदुतोऽस्त्रेरीदूत् [सि० १-४-२१] A., औकारः पूर्वम् [२-१-५१ का.] A.B. । १२. जस्येदोत् [सि० १-४-२२] A., इरेदुरोज्जसि [२-१-५५ का.] A.B. । १३. अग्नेरमोऽकारः [२-१-५० का.] A.B. I १४. शसोऽता सश्च नः पुंसि [सि० १-४-४९] दीर्घ A., शसोऽकारः सश्च नोऽस्त्रियाम् [२-१-५२ का.] A. । शसोऽकार सश्च नोऽस्त्रियाम्, [२-१-५२ का.] सस्य न, B.I १५. टः पुंसिना [सि० १-४-२४] टा ना A., टा ना [२-१-५३] A.B. I १६. ङित्यदिति [सि० १-४-२३] A., डे [२-१-५७ का.] इकार एकारः A. । डे [२ १-५७ का.] B. I १७. ङसिङसोरलोपश्च [२-१-५८ का.] A.B.! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy