________________
अनुसन्धान ४८ व्यपरोपयामि, अकाले अप्रस्तावे पठने वाऽर्थः । न्हाया० गाहा (२२३) 'बलि'कर्म लोकरूढं कौतुकं मषीपुन्द्रकादि, मङ्गलं दध्यक्षतादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेनाऽवश्यं कार्यत्वादिति । खज्जता० ग्गहा (२३४) खाद्यमानान् मृगादिभावे व्याघ्रादिभिः, भिद्यमानान् मनुष्यादिभावे कुन्तादिना, छिद्यमानान् खड्गादिना, लुप्यमानान् चौरादिभिः बाह्योपध्यपहारतः । धम्म० गाहा (२३५) 'निव्वाणमहावाडं 'ति सिद्धिमहा गोष्ठानविशेषं । 'महागोपः ' गोपो रक्षकः, स च इतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः । उम्मग्ग० गाहा (२३६) - उन्मार्गपतितान्, आश्रितकुदृष्टिशासनान्, सत्पथभ्रष्टान्, त्यक्तजिनशासनान्, मिथ्यात्वमोहितान्, अष्टविधकर्मैक-तमः पटलं- अन्धकारसमूहः, स एव पटलस्तेन छन्नान् । इय छेओ० गाहा (२४३) 'इय' एवं उपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि । छेक: प्रस्तावज्ञः, कलापण्डित इति वृद्धा: । इति निपुणो सूक्ष्मदर्शी, कुशल इति वृद्धोक्तम् । प्रभुः समर्थः । जम्हा जहा० गाहा (२४५) तरुणोऽपि प्रवर्धमानवयाः, वर्णादिगुणोपेतः इत्यर्थः । बलवान् सामर्थ्यवान् । [ हत्थे वा०] गाहा (२४६) यद्यपि अजादीनां हस्तो न विद्यते, तथाऽपि अग्रेतनपादौ हस्त इव हस्त इति कृत्वा 'हस्ते' इत्युक्तम्, यथासम्भवं तेषां हस्तपादपुच्छादीनि योजनीयानि । महाशतककथानके किञ्चिल्लिख्यते - 'रेवई' '० गाहा (२७६) 'कोलघरिया य' त्ति कुलग्रहात् पितृगृहादागताः कौलगृहिक्यः । पभणेइ० गाहा ( ३११) 'अलसरोग अभिभूय'त्ति अलसकेन विसूचिकाविशेषलक्षणरोगेण ग्रस्ता, तल्लक्षणं चेदम्
'नोर्ध्वं व्रजति नाऽधस्तादाहारो न च पच्यते । आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ||१|| समाप्ता चूर्णिः ॥छ|| ग्रंथाग्रं श्लोक १०१ । छ ।
पुष्पिकाः मेदपाटे बरग्रामवास्तव्येन अभयी श्रावकपुत्र समुद्धरण श्रावक भार्यायाः कुलपुत्र्या साविति श्राविकया, धन्यशालिभद्र - कृतपुण्यमहर्षिचरितादि पुस्तिका, स्वश्रेयोनिमित्तं लेखिता । छा संवत् १३०९ ।
३४
-
Jain Education International
-
२०३ / बी, अकता अवन्यु,
बेरेज रोड, वासणा, अमदावाद - ७ मो. ९९२७२५८२९९
For Private & Personal Use Only
www.jainelibrary.org