SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २४ . अनुसन्धान ४६ श्रेणिकः परिसमाप्य भूपतिः, सान्ध्यकार्यमनिवार्यवीर्यभूः ।। वासवेश्म घनसारधूपितं, शिश्रिये तदनु चेल्लणासखः ॥५॥ [रथोद्धता] स्वैरेण सौख्यं रतिजं निषेव्य, दोभ्या॑ मिथस्तौ परिरभ्य सुप्तौ । हस्तोऽथ देव्या बहिरावृतेर्द्राक्, निद्राश्लथाश्लेषतया बभूव ।।६।। [इन्द्रवंशा] शीतेन तेन व्यथिता करे सा, भृशं वरोरुः समभूद्विनिद्रा । निनाय तं संवृतिमध्यमेव, भूयोऽपि शीत्कारकरास्यपद्मा ॥७॥ [उपजाति] निरावृति तं च मुनिं तदानीं, ध्यात्वा कृपालुर्वदति स देवी । महानुभावः पततीदृशे हा !, शीतेऽतिरौद्रे भविता कथं स: ? ॥८॥ इत्थं वदन्त्येव नृपप्रिया सा, भूयोऽपि निद्रासुखमाससाद । विकल्पदूरीकृतमानसानां, प्रायेण निद्रा सुलभा जनानाम् ।।९।। शीतत्राणप्रचलनवशा-दल्पनिद्रो नरेन्द्रो, निद्रामुद्रारहितनयनो ध्यायति स्माऽथ नूनम् । सङ्केतोर्वीगतमिति नरं शोचयन्ती स्वरुच्यं, किञ्चिच्छीतव्यथनमधिकं तस्य सम्भावयन्ती ॥१०॥ [मन्दा०] बिभ्रदेष इति चेतसि रोष, गोपतिर्गमयति स्म निशान्तम् । प्रायशो भवति वल्लभजानिर्नेjया विरहितो विदुरोऽपि ॥११॥ [रथोद्धता] अत्राऽन्तरे प्रकटवर्णपदां सरागा-मर्ण:प्रपूर्णघनगर्जितभीरधीराम् । माकपाकमधुरां मगधप्रकाण्डं, वाचं जगाद मगधाधिपबोधनाय ॥१२॥ [वसन्त०] श्रीज्ञातनन्दनविभुर्भुवनैकभर्ता, देवस्तव प्रथयतात् पृथुमङ्गलानि । तद्वाक्यकृज्जनततिप्रतिबोधकारि२५ । ___ब्राम्यं मुहूर्तमिदमस्तु शिवाय देव ! ॥१३॥ [वसन्त०] उत्तुङ्गमङ्गलमृदङ्गनिनादसङ्गी सङ्गीतके प्रसरति क्षितिपालयेषु । उत्सङ्गसङ्गिमृगवित्रसनं विभाव्य, भीतो जगाम चरमाचलमौलिमिन्दुः ॥१४॥ सायं तमोभरकुरङ्गमदेन रात्री, चन्द्रांशुचन्दनरसेन विलेपनं या । Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.520546
Book TitleAnusandhan 2008 12 SrNo 46
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy