SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २० तत्राऽभयोऽथ मुनिपर्षदि नव्यमेकं, दृष्ट्वा मुनिं विनयवामनमूर्तिरुच्चैः । नत्वा जिनं विरचिताञ्जलिरित्युवाच, को नाम धाम तपसां मुनिरेष नाथ !? ||२॥ प्राह प्रभुः प्रवरमस्ति पुरं प्रतीच्यां, विश्वप्रसिद्धमरुमण्डलमौलिमौलिः । हिङ्ग्वादिपण्यनिवहस्य महानिधानं, स्थानं श्रियामभय ! वीतभयाभिधानम् ॥३॥ तस्य क्षमाधिपतिरेष उदायनोऽस्म द्धर्मोपदेशमधिगम्य भवाद्विरक्तः । दध्यौ ददामि यदि राज्यमभीचयेऽहं, पुत्राय तन्नरकदुःखमयं लभेत ||४|| एवं कृपामयमनास्तनुजेऽथ केशि सञ्ज्ञं विधाय नृपमेष सुतं स्वजामेः । आदत्त सर्वविरतिं हतकर्मराशे-, र्भावी भवक्षय इहैव जनुष्यमुष्य ॥५॥ बद्धाञ्जलिः पुनरपि प्रयतः सुनन्दा सूनुर्व्यजिज्ञपदिदं शमिनामधीशम् । राजर्षिस्त्रसमये भविताऽन्तिमः को ? | भाव्येष एव जगदे जगदेकभर्त्रा ||६|| नत्वाऽथ नाथमभयः पुरमेत्य भूयः, संसारनाटकनटत्वभयोपगूढः । इत्थं जगाद मगधाधिपतिं विवेकी, भालस्थलप्रणयिपाणिपयोजकोशः ||७|| श्रीवर्द्धमानजिननायकपोतवाहं, Jain Education International चारित्र पोतमधिरुह्य भवाम्बुराशेः । For Private & Personal Use Only अनुसन्धान ४६ www.jainelibrary.org
SR No.520546
Book TitleAnusandhan 2008 12 SrNo 46
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy