________________
५४
अनुसन्धान ४४
(२५) श्री बावत्तरिजिन (कुमरविहार) स्तवनम् चउवीसंपि जिणिदे वोलीणे-वट्टमाण-भविए य । जहसंखं संखाए नामग्गहणेण वंदामि ॥ १ ॥ केवलनाणि रिसहं महपउमं पढमयं नमसामि । निव्वाणमजियनाहं सुर(वं तहा बीयं ॥ २॥ वंदे सागरनाहं संभवमित्तो सुपासयं तइयं । अह महज्ज(ज)स मभिन्न(न)दण मित्तो य सयंपहं तुरियं ॥ ३ ॥ वंदे विमलं सुमई सव्वाणुभूई थुणामि पंचमयं । सव्वाणुभूई पउमं देवसुयं छट्ठयं वंदे ॥ ४ ॥ सिरिहरमहो सुपासं उदयं वदामि सत्तमजिणिदं । दत्तं चंदप्पहमह पेढालं अट्टमं वंदे ॥ ५ ॥ दामोयरं च सुविहि पोट्टिलनाहं थुणामि नवममहं । वंदे सुतेयनाहं सीयल सयकित्तियं दसमं ॥ ६ ॥ सामि तह सेयंसं सुव्वयमेकारसं च वंदेहं । मुणिसुव्वय चसुपुज्ज अममं वंदामि बारसमं ॥ ७ ॥ सुमइं विमलं च तहा निकसायं तेरसं नमसामि । सिवगइमणंतनाहं चउदसमं निप्पुलायजिणं ॥ ८ ॥ अस्थायं धम्मजिणं निम्ममनाहं थुणामि पनरसमं । निम्मीसरं च संतिं सोलसमं चित्तगुत्तं च ।। ९ ।। अनिलं कुंथु च तहा समाहिनाहं नमामि सतरसमं । वंदे जसोहरनरं संवरमट्ठारसं वंदे ।। १० ।। वंदे कयग्घ-मल्लिं जसोहरं एक्कऊणवीसइमं । तत्तो जिणेसरं सुव्वयं च विजयं च वीसइमं ॥ ११ ॥ सुद्धमई नमिनाहं मल्लं थोसामि एगवीसइमं । सिवयरमरिठ्ठनेमिं देवं वंदामि बावीसं ॥ १२ ॥ संदणमह पासजिणं तेवीसइमं अणंतविरियं च । तह संपइ-महावीरं भदं पणमामि चउवीसं ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org