________________
जून २००८
विमुच्य निष्फलं खेदं धर्मे यत्नं ततः कुरु । एवं जातं न चेत्किञ्चिच्छक्तो दैवं न लङ्घितुम् ॥ १० ॥ यः कोपि दृश्यते किं वा श्रद्धानुष्ठानबन्धुरः । तत्रानुमोदनं युक्तं कर्तुं त्रेधापि नित्यशः ॥ ११ ॥ आत्मारामं मनो यस्य मुक्त्वा संसारसंकथाम् । अमोघामृतधाराभिः सर्व्वाङ्गीणं स सिच्यते ॥ १२ ॥ एवं ध्यानरता येऽत्र तेऽपि धन्या गुणोन्मुखाः । वेषमात्रेण ये तुष्टास्तेऽनुकम्प्या मनस्विनाम् ॥ १३ ॥ उद्यमे धर्त्तुमात्मानं ध्येयं स्मर्तुं प्रतिक्षणम् । हितं वाञ्छन् जनः सर्व्वेऽप्येतद्ध्यानपरो भवेत् ॥ १४ ॥ धर्म्यं कर्तुं यदीच्छास्ति तदा वीक्षस्व सादरम् । आत्मानुशासनं सूरेः श्रीजिनेश्वरसंज्ञिनः ॥ १५ ॥ संसारानित्यतां बुद्धा ये तिष्ठन्ति निराकुलाः । ते नूनं वह्निना दीप्ते शेरते निर्भरं गृहे ॥ १६ ॥ यौवनैश्वर्य- भूपाल प्रसादप्रमुखैर्मदैः ।
भूयांसः स्वं स्थिरं मत्वा कोट्या गृह्णन्ति काकिनीम् ॥ १७ ॥ गतानुगतिको भूत्वा मा त्वं स्वपिहि निर्भरम् ।
पतन्तं वीक्ष्य कूपेऽन्धं सज्जाक्षस्तत्र किं विशेत् ? ॥ १८ ॥ देहो यन्त्रमिदं मूढा ! बह्वपायं प्रतिक्षणम् । दृष्टान्तं शकटं दृष्ट्वा बुध्यध्वं किं न सत्वरम् ? ॥ १९ ॥ हुं हुं हा ! दैव ! धिग् धिग् मे जानतोऽपि न चेतना । बद्धायुः श्रेणिकः किं वा नाऽगच्छन् प्रथमां महीम् ॥ २०॥ भुक्त्वा ज्ञात्वा च धिग् भोगान् महद्भिर्निन्दितं तथा । यथा देही विदेहः सन् निवृत्तौ निर्वृतः कृतः ॥ २१ ॥ राकाशशाङ्कसंकाशं प्राप्य जैनेश्वरं वचः ।
जन्तो ! सद्भावपीयूषं स्तते: (सूते ? ) स्वान्तविधूपलः ॥ २२ ॥ दृष्टादृष्टैर्मम त्रैधं क्षन्तव्यं सर्व्वजन्तुभिः ।
स्वल्पेनाप्यपराधेन सिद्धा मे सन्तु सक्षिणः ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
१७
www.jainelibrary.org