SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मार्च २००८ तुभ्यं नमो वृषसरोजविरोचनाय, तुभ्यं नमः करणभाजितरोचनाय तुभ्यं नम: सुरनरासुरसेव्यपाद !, तुभ्यं नमो घनघनाघनधीरनाद ! । तुभ्यं नमः समयसिद्धसरिन्नगेन्द्र !, तुभ्यं नमः सततसज्जनदत्तभद्र ! ॥ ५ ॥ तुभ्यं नमो मयि विधेहि जयं जिनेश !, तुभ्यं नमस्तनु शिवं शिवसन्निवेश ! तुभ्यं नमः कुरु कृपां करुणानिधान !, तुभ्यं नमश्चिनु वृषं विहितावधान ! ॥ ६ ॥ तुभ्यं नमस्तव विभो ! रुचिरं चरितं, तुभ्यं नमस्तव मत (तं) परमं पवित्रम् । तुभ्यं नमो जिन ! जपामि तवैव नाम, . तुभ्यं नमो भवसुखाय सुखैकधाम श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः श्रीमत्सुजैत्रपुरवीरजिनेन्द्रसारस्तोत्रं पवित्रमतिचित्रकरं चकार ॥ ७ ॥ ॥ इति श्री वीरजिन स्तोत्रम् ॥ सर्वजिनस्तोत्रम् नमस्ते सदानन्दसन्दोहकारिन् !, नमस्ते नमस्ते गुणव्रातधारिन् ! । नमस्ते विभो! विश्वविज्ञातकीर्ते !, नमस्ते नमस्ते जनाद्वैतमूर्ते ! ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy