SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ श्रीअश्वसेनतनयाय नमो नमस्ते, सर्वाद्भुतैकविनयाय नमो नमस्ते । विख्यातनिक्षितनयाय नमो नमस्ते, निर्णीतभूर्युपनयाय नमो नमस्ते ॥ ७ ॥ श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः पार्श्वप्रभोर्भगवतः परमं पवित्रं, स्तोत्र चकार जनताभिमतार्थसिद्धयै ॥ ८ ॥ ॥ इति श्री पार्श्वनाथजिनस्तोत्रम् ॥ श्री सुजैत्रपुरमण्डनमहावीरजिनस्तोत्रम् तुभ्यं नमः शुभसुजैत्रपुरावतार !, तुभ्यं नमः कृतसुहृत्सफलावतार ! । तुभ्यं नमः प्रणतकामितकल्प ! वीर !, तुभ्यं नमो वृषविधानविधौ सुधीर ! ॥ १ ॥ तुभ्यं नमः शमरसामृतवारिवाह !, तुभ्यं नमः शमितदुष्कृतदावदाह ! । तुभ्यं नमोऽभव ! भवार्णवकर्णधार !, तुभ्यं नम: शिवरमाहृदुदारहार ! तुभ्यं नमः कमलपत्रविलोचनाय, तुभ्यं नमस्तनुभृतां भवमोचनाय ! तुभ्यं नमोऽनिमिषनाथततिस्तुताय, तुभ्यं नमो भगवते त्रिशलासुताय तुभ्यं नमो भुवनभीततिभञ्जनाय, तुभ्यं नमस्त्रिजगतीजनरञ्जनाय । ॥ २ ॥ ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy