________________
३६
वानप्रस्थोऽपि भूत्वा परिशटितकफलाहारपूतान्तरात्मा ब्रह्माद्वैताय चेतो नियमयति यतिस्थानकस्थस्ततोऽपि स्फुरच्चिदानन्दमयेन तेजसा ब्रह्मात्मसंज्ञेन जगत्त्रयस्पृशा । अभिन्नमात्मानममुं विचिन्तयेत् ततश्चतुर्थाश्रमसीमनि स्थितः
अविद्याविध्वंसस्थिरतरसमाधिव्यतिकर क्रमोन्मीलद्विद्याकलितपरमब्रह्ममहिमा ।
प्रपञ्चोऽयं मिथ्येत्यधिकमधिगम्य स्फुटधिया परब्रह्माद्वैते लयमयमुपैति प्रतिकलम् दुर्वर्णं लभते सुवर्णमयतां सिद्धौषधैः शोधितं यद्वत् तद्वदयं समाधिसुधिया निर्द्धांतदुर्वासनः । जीवात्मा लभते विशुद्धपरमब्रह्मात्मतामित्यहो । योगस्फूर्जितमूर्जितं विजयते मोक्षैकहेतुः परम् वराकश्चार्वाकः किमपि यदि जल्पत्यनुचितं यदृच्छा तत्रास्य त्रिदिवलिपिलोपं विदधतः । परं योगस्थैर्याद् विषयविनिवृत्त्या सुखमयी मिमां जीवन्मुक्तिं कथमिव निषेद्धुं प्रभवति ?
जिनस्तु नासाग्रनिविष्टदृष्टिः पद्मासनस्थः श्लथगात्रयष्टिः । ऐदंयुगीनेषु जनेषु मन्ये ध्यानं दिशत्यद्भुतमुद्रयैव तथाहि धर्मध्यानमुपास्य तत्त्वविषये सिद्धान्तसन्धानतः शुक्लध्यानधनञ्जयेन कुरुते कर्मेन्धनं भस्मसात् । कैवल्यं कलयत्यनिन्द्रियतया योगानुभावात्तथा विज्ञानाम्बुनिधौ चकासति यथा भावास्तरङ्गा इव १. कल्पयन्ति । २. नास्त्येव तस्याभिमतं नु किंतु पा ।
Jain Education International
मार्च २००८
For Private & Personal Use Only
।। २७ ।। २६२
।। २८ ।। २६३
॥ ३१ ॥ २६६
समाधिशुद्ध्याऽद्भुतभूतसिया सिध्यन्ति विश्वेऽभिमतानि यस्य । `नास्त्येव चित्तेऽभिमतं तु किञ्चित् त्वामेव हे नास्तिक | मुक्तमाहुः
॥ ३२ ॥ २६७
॥ २९ ॥ २६४
।। ३० ।। २६५
॥ ३३ ॥ २६८
।। ३८ ।। २६९
www.jainelibrary.org