________________
डिसेम्बर २००७
७५
विदुषा गुरुणा राज्ञा साकमेकासने बुधाः । तत्तुल्यधर्मरहिता न स्थातव्याः कदाचन ॥ ...........(केचन श्लोका मया न लिखिता अस्फुटत्वात् ।) संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् ।
देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतुं शान्ति भगवान् जिनेन्द्रः । Colophon (Puspikā) :
शाकेऽब्दे त्रियुगान्नशीतगुयुतेऽतीते विषौ वत्सरे माघे मासि च शुक्लपक्षदशमे श्रीवासुपूज्यर्षिणा । प्रोक्तं पावनदानशासनमिदं ज्ञात्वा हितां(त) कुर्वतां
ध्यानं स्वर्णपरीक्षका इव सदा पात्रत्रये धार्मिकाः ।। Postcolophon (Uttara-puspikā) :
श्रीमद्वेळगुळविन्ध्यशैलमहितश्रीगोमटेशार्हतः श्रीपादाम्बुजसन्निधावनुचरः श्रीचारुकीर्तेर्गुरोः । पाताख्योऽलिखदादिवर्णिमुनये ग्रन्थं मुदेमं जडः सन्तः सन्तु करापराधशमने कारुण्यजातोद्यमाः ॥
स्वस्तिश्रीविजयाभ्युदयशालिवाहनशकवर्ष......नेय श्रीम....नामसंवत्सरद आषाढशुद्धपञ्चमीकुजवारदल्लु बरदु संपूणिसि..........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org