________________
२६
अनुसन्धान ४२ प्रति अनुभवें, अणपीड्यौ आश्रवनिरोध अनशनादिरूप संयमतपक्रियायें अव्यथित थकौ, क्षुत् दिव्यादिक परीषहोपसर्गइं करीने,रोगवंतने शोभन क्रिया ते उदाहरणइं ।
से जहानामए केइ महावाहिगहिए अणुहूअतव्वेअणे विण्णाया सरूवेणं, निव्विण्णे तत्तओ, सुविज्जवयणेण सम्मं तमवगच्छिअ जहाविहाणओ पवण्णो सुकिरिअं, निरुद्धजहिच्छाचारो, तुच्छपत्थभोई मुच्चमाणे वाहिणा निअत्तमाणवेअणे समुवलब्भारोगं पवट्ठमाणतब्भावे तल्लाभनिव्वुइणे तप्पडिबंधाओ सिराखाराइभो( जो )गेवि वाहि समारुग्गविणाणेणं इट्ठनिष्फत्तीओ अणाकुलभावयाए किरिओवओगेण, अपीडिए, अव्वहिए, सुहलेस्साए वडइ, विज्जं च बहु मन्नइ।
ते-जिम, आमंत्रणे । कोइक सत्त्व महाव्याधिई गृहीत एहवौ, अनुभवी छे व्याधिनी वेदना जेणे एहवौ, विशेषे जाण* वेदनानो स्वरूपें, व्याधि वेदनायें उदास तत्वथी, सुवैद्य वचनें करी अविपरीतपणे व्याधिनें जांणिनें, देवता पूजादिलक्षण यथाविधाने प्रपन्न परिपाचनादिरूप शुभक्रिया प्रति, प्रत्यपायना भयथी निरुद्ध छे यथेच्छाइं प्रवर्तन जेणई एहवो छतो, व्याधिना अनुगुणपणाथी तुच्छ पथ्यभोजननो करणहार, ए प्रकारें मुंकातौ स्वासादिकनें जवें व्याधिइं, निवर्तमान कहतां वलमान , व्याधिनी वेदना जेहनें एहवौ कंडू प्रमुखना अभावथी, सदरूपता पामवाथी नीरोगपणुं पामीनई, प्रकर्षे वधतौ छै आरोग्यनो अभिलाष जेहनें एहवो, आरोग्यलाभनी निष्पत्तिइं, निरोग्यपणाना प्रतीबंधथी आरोग्यप्रतिबंधाद्धेतोः, शिरावेध-क्षारपातादिकनें थवें पण व्याधिनुं सम्यग् जे आरोग्य तेहनइं ज्ञानइं करी, आरोग्यनी निष्पत्तिथी, निबंधनना अभावथी अनाकुल-भावपणे करीने क्रियाने विर्षे उपयोग जे बोध तेणें, अपीडित, व्यथारहित निर्वातस्थान आसन औषधपानादिकें करीने, प्रशस्तभावरूप शुभलेश्यायें वृद्धिनें पामई, वैद्यनें च पुनः महाऽपाय निवारवानो ए माहरें हेतु ।
एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे, विण्णाया दुक्खरूवेणं, निविण्णे तत्तओ तओ, सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिअ पुव्वुत्तविहाणओ पव्वण्णे सुकिरिअं पव्वज्जं, निरुद्धपमायायारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, निअत्तमाणि?★ कंडूगृहीत कंडूयणकारीनी परि विपर्यस्त नही । एवं टि. छे प्रतिमध्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org