________________
डिसेम्बर २००७
अस्याः चर्यामभिधातुमाह- " स एवमभिपव्वइए समाणे सुविहिभावतो किरियाफलेण जुज्जतीत्यादि । स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिना अभिप्रव्रजित: सन् सुविधिभावतः कारणात् क्रियाफलेन युज्यते । सम्यक् क्रियात्वादधिकृतक्रियायाः । स एव विशिष्यते - विशुद्धचरणो महासत्त्वः । यत एवंभूतः अतो न विपर्ययमेति मिथ्याज्ञानरूपं । एतदभावे विपर्ययाभावो (वे)ऽभिप्रेतसिद्धिः सामान्यैव कुत इत्याह-उपायप्रवृत्तेः । इयमेव कुत इत्याह- नाविपर्यस्तो उपाये प्रवर्तते इयमेवाविपर्यस्तस्याविपर्यस्तता यदुतोपाये प्रवृत्तिरन्यथा तस्मिन्नेव विपर्ययः । एवमपि किमित्याह - उपायश्चोपेयसाधको नियमेन कारणं कार्याव्यभिचारीत्यर्थः । अतज्जननस्वभावस्य तत्कारणत्वायोगादति प्रसंगात् । एतदेवाह - तत्स्वतत्त्वत्याग एवोपायः स्वतत्त्वत्याग एवाऽन्यथा - स्वमुपेयमसाध्यतः । कुत: ? इहातिप्रसंगात्, तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसंगात् । न चैवं व्यवहारोच्छेद आशंकनीय इत्यर्थः । निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यं । सांप्रतं चतुर्थसूत्र
व्याख्या ||
स एवमभिपव्वइए समाणे सुविहिभावा ( व ) ओ किरिआफलेण जुज्जइ, विसुद्धव (च ) रणे महासत्ते, न विवज्जयमेइ । एअअभावेऽभिप्पेअसिद्धी उवायपवित्ति ( त्ती ) ओ । नाविवज्जत्थोऽणुवाए पयट्टड् । वाओ अवेअसाहगो निअमेण । तस्सतत्तच्चाओ अण्णहा अइप्पसंगाओ । निच्छयमयमेअं ।
२३
ते ए रीत अभिप्रव्रजित छतो, सुविधिना भावथी क्रियाना फलनी साथें जोडीइं, विशुद्ध छें चरण जेहनु, महासत्व, न विपर्ययनें पांमई । ए विपर्ययनें अभावें इष्टकार्यनी सिद्धि थाय उपाय - प्रवृत्तिथी । नही अविपर्यस्त पुरुष अनुपायें प्रवृत्तई । कारण च पुनः कार्यनो साधनार अव्यभिचारें छें । कारणनो कारणपणानो योग न ठरें अन्यथा - कार्य न करें तो, अतिप्रसंग थाय । निश्चयनुं मत छ ।
से समलिठ्ठकंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्म सिक्खमा [इ] अइ, गुरुकुलवासी, गुरुपडिबद्धे, विणीए, भूअत्थदरिसी, न इउ हिअतत्तं(रं)ति मन्नड़, सुस्सूसाईगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतोत्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययट्ठी ।
Jain Education International
G
For Private & Personal Use Only
www.jainelibrary.org