SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-४० उपकारोऽपि निर्नाम नाश्यते कृतनाशिभिः । पयोदानां पयोवृष्टेब्रूहि किं कुरुते मरुः ॥१०६।। सुखाय मञ्जुलच्छायः प्रभुः प्रागेव किं धनैः । वटो हन्ति श्रमं सद्यः पान्थानां पथि किं फलैः ॥१०७।। क्षुद्राणामद्भुता लक्ष्मीर्मृत्योर्लक्ष्मेति निश्चयः । पिपीलिकानामुत्थानं पक्षयोः क्षयहेतवे ॥१०८॥ तृणाय मन्यते लोकैश्चिरादल्पफलः प्रभुः । फलन् वर्षशतात् तालस्तृणराजस्तदुच्यते ॥१०९।। तन्मिथ्या यन्मिथो वैरमेकद्रव्याभिलाषिण:(णाम्) । रसना दशनैः सार्धं सदा संयुज्य कल्पते ॥११०॥ जनस्य यावती सम्पद् विपत्तिरपि तावती । दृष्टान्तः स्पष्ट एवात्र रजनीजीवितेश्वरः ॥१११॥ स्वस्थास्तेजस्विनः प्रायस्तिरस्कारेऽपि दुःसहाः (हे) । रविपादाहतो हन्त ज्वलति ज्वलनोपलः ॥११२।। दोषवान् स्तूयते यस्तु दानशक्तिर्गरीयसी । गजानां गण्यते केन तादृग् जिह्वाविपर्ययः ॥११३।। शुद्धानामुदये शुद्धा वर्धन्ते जातु नेतरे । शुचौ दिनानि चीयन्ते क्षीयन्ते क्षणदाः पुनः ॥११४|| हेयोपादेयवैदुष्यं विमलस्यैव दृश्यते । हंसादन्यत्र नो दृष्टं क्षीर-नीरविवेचनम् ॥११५।। शक्त्या युक्त्या च संरोधुं शक्या नाऽऽकस्मिकी विपत् । कुतोऽप्यागत्य वात्याभिर्दीपो विध्यायते क्षणात् ॥११६।। भद्रमाशास्महे तस्मै य: स्यान्मौनी गुणाधिकः । कः किल स्तौति काकोलं वाचालं सति कोकिले ॥११७|| त्वमात्मानुप्रविष्टेभ्यः सद्यो दद्यात् समुन्नतिम् । दुनोत्यस्मान् लघून् कुर्वन् दर्पणोप्यपितात्मनः ॥११८।। किमप्यसाध्यं महतां सिद्धिमेति लघीयसः । प्रदीपो हेमगेहान्तः ध्वान्तं हन्ति न भानुमान् ॥११९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520540
Book TitleAnusandhan 2007 07 SrNo 40
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy