SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जुलाई-२००७ धैर्यप्रौढिर्दृढस्याऽपि विपद्याऽऽशु विपद्यते । अय:पिण्डोऽपि चण्डाग्नौ निमग्नो द्रवति द्रुतम् ॥९२।। कृत्वा स्थूलस्तपस्तीर्थे क्रोधपङ्के निमज्जति । मङ्क्त्वाऽम्भसि गजो गात्रमुद्धलयति धूलिभिः ।।१३।। विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः ॥९४॥ यः प्रमाणीकृतः सद्भिस्तस्याऽन्यत् किं विचार्यते । अतुलेन तुलामेति काञ्चनेन सहोपलः ॥९५।। तत्तल्लीलायितै लैः शोभते श्रीमतां गृहम् । क्रीडादुर्ललितै ति कलभैर्वन्ध्यकाननम् ॥९६।। मानमर्हति मत्तोऽपि येनाऽऽयत्ता विभूतयः । इभं भोजयते भूपश्चाटुकारपरः स्वयम् ॥९७|| समुन्नतैः सह स्पर्धा स्वाङ्गभङ्गाय केवलम् । घनायाऽसूयतो पश्य हरेर्यत् पर्यवस्यति ॥९८॥ बलवानवजानाति दुर्विनीतं पृथग्जनम् । भषन्तं भषणं पश्य करी कि कलहायते ? ॥१९॥ दूष्यते येन सर्वोऽपि कश्चित्तेनैव भूष्यते । मदो निन्दास्पदं लोके हस्तिनस्तु विभूषणम् ॥१००॥ प्रख्यातवंशो यन्नाम्ना पुमान् सैषः क्वचिद् यतः । द्रुमेष्वेकैव सा जम्बूर्जम्बूद्वीपो यदाख्यया ॥१०१॥ किमौन्नत्यं किमौज्ज्वल्यं कुर्यान्निर्धनता यदि । हित्वा हिमाद्रिं हेमाद्रिमाद्रियन्ते दिवौकसः ॥१०२॥ केचिद् भवन्त्यपकृत्येऽपि मित्राणां सहकारिणः । सहायः किं न दाहाय दहनस्य समीरणः ॥१०३।। दत्ते धूर्तः सतृष्णा[ना]मनर्थेष्वर्थविभ्रमम् ।। मरौ ग्रीष्मः कुरङ्गाणां पुष्णाति मृगतृष्णिकाम् ॥१०४।। कस्यचिन्मृत्युसमये नितरां स्युर्महोदयाः । विध्यास्यतः प्रदीपस्य पश्य वृद्धिमती शिखाम् ॥१०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520540
Book TitleAnusandhan 2007 07 SrNo 40
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy