________________
84
अनुसन्धान ३९
मौनं मानभवं विचार्य तरुणीति स्वे ललाटेऽकरो
च्चित्रं तेनं निवेदितं स्फुटतरं जीवेति वाक्यं यतः ॥४०॥ कश्चित्तृषार्तो मतिमानिदाघे, हस्तस्थनीरोऽपि. निजालयस्थः । किं शून्यमालोक्य पपौ न वारि, ब्रूतात् कवे ! तद्यदि बुध्यसे त्वम् ॥४१॥ दृष्ट्वाऽऽकाशं शून्यमुक्षेन्दुसूर्यैः, सायं नाऽयं नीरपानं चकार । विश्वव्यापिप्रोज्ज्वलश्लोकराशे !,' वर्यं वार्यत्राऽखिलैर्यन्मुनीशैः ॥४२॥ कश्चिद्विनीतो नयविद्गृहस्थो, 'निर्दम्भमालोक्य गुरुं पुरस्तात् । नाभ्युत्थितो नाऽपि गतः समीपं, ननाम नासीन्न तथापि निन्द्यः ॥४३|| वियति जीवमुदीक्ष्य समुद्गतं, न - नमितः स निजं न तु सद्गुरुम् । सचिवशेखर ! तेन स ना जनै-नयरतैरपि नैव विगर्हितः ॥४४॥ काचित्कुरङ्गीनयना निशाया-मात्माननस्पर्द्धिनमिन्दुमुच्चैः । आलोक्य भूस्थाऽपि कुतूहलाय, जग्राह हस्तेन कथं वदाऽऽशु ॥४५|| दर्पणान्तःप्रविष्टं सा रोहिणीरमणं निशि । तरसा करसाच्चक्रे कौतुकेनैव कामिनी ॥४६॥ गगनसरसि हंसीभूत एणाङ्कबिम्बे
ऽभिमतरमणधिष्ण्यों-म्भोजभृङ्गीभवित्री । अपि पथि जनयुक्ते स्वैरिणी किं प्रयान्ती,
नयनविषयमेषा न प्रयाता जनानाम् ॥४७॥ धृतसिताम्बरभूषणलेपना, कुमुदराजिविराजितविग्रहीं । धवलिते शशिनाऽखिलभूतले, न कुलटेति गता पथि लक्ष्यताम् ॥४८॥ कश्चित् कथञ्चिनिजचित्तचारी, लब्धः सुमाल्याम्बरभूषणोऽपि । भुक्तः स नो वासकसज्जयाऽपि, नाऽसावपीमां बुभुजे किमेतत् ॥४९॥ कान्तारूपमतीवसुन्दरमलङ्कारैरलं भूषितं,
दृष्ट्वा मन्मथमूच्छितः स तरुणश्चके स्वशुक्रच्युतिम् ।। १. चित्रकरणेन । २. यशस्विन् । ३. ब. निष्कपटं । ४. ब. जीवं । ५. ब. आकाशे। ६. ब. निन्दितः । ७. ब. वेगेन । ८. ब. कराधीनं करसात् । ९. ब. गृहं । १०. ब. अमृगी भृङ्गी भविष्यति । ११. ब. श्वेते तु तत्र कुमुदम् । १२. ब. इन्द्रियायतनमङ्गविग्रहाविति । १३. ब. भवेद्वासकसज्जासौ सज्जिताङ्गरतालया । निश्चित्यागमनं भर्तुर्दा रेक्षणपरा यथा । १४. ब. शुक्र रेतो बलं वीर्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org