________________
जान्युआरी-2007 18 ज्ञानेन केवलावबोधेन भास्कर इव भास्करः । 19 यथा काले सूर्योदयसमये विकाशवतां पद्मानां भास्करो गम्यो भवति । [तथा] ॥७॥
____ 20 सर्वेभ्य: विद्वद्भ्योऽधिकं बुद्धिबलं न्यायो वा प्रेम [-] ||८|| 21 'नहि' इत्येकमव्ययं निषेधवाचकं [ ] ॥९॥
22 दे[व]! तव भक्तिः कल्याणकारिणी, सतां मनसि समागता सती परत्रेह च लोके सुखाय भवति ॥१०॥ 23 ‘ता लक्ष्मीः शोभा वा, [ता श्रियाम् - सुधा कलश-माला २३] ॥११॥ 24 अस्य / आः । त्वं । इति पदच्छेदः,
आः इति अव्ययं, सन्तापप्रकोपसूचकं, जीवं प्रति सन्तापप्रकोपपूर्वकं वक्ति [आः सन्तापेऽव्यये कुध्या.... सुधाकलश-माला ३] ॥१३॥
भक्तामरपादपूर्तिस्तोत्रटिप्पण 1. 'भूधातोः प्रथमगणस्य परस्मैपदिनः वर्तमानायां तृतीयपुरुषस्य द्विवचनस्य रूपम् ।
2. 'अङ्ग' इति कोमलामन्त्रणेऽव्ययम्
3. पिता । 4 'अस्य' इति नाम्नः । 5 स्वाधीनं सौधरसेण पीयूषरसेण सारं श्रेष्ठं सरः यस्य स-इति विग्रहः कार्यः । 6 चर्मचक्षुषां छद्मस्थानाम् इति यावत् 17 'ते' इति कोविदाः । 8 'ततः' इति तेभ्यो दीपेभ्यः । 7 'कुमुदं' इति शशिविकसि जलजं, अथ च कौ पृथिव्यां मुद् हर्षः इति कुमुद्, तां इति द्वितीयोऽर्थोप्यूह्यः । 10 पद्मानां आलिका श्रेणिः तां, अथवा पदस्य मालिका पद्मालिका, तां पदपदवीम् इत्यर्थः । 11 तमः अज्ञानं, तस्य ग्रहः ग्रहणं बन्धनम् अज्ञानबन्धनं इत्यर्थः, अथ वा तमो राहुः ["तमो राहुः सैंहिकेयो"... इति अभिधान चिन्तामणि-देवकाण्डे १२१] तस्य ग्रहः, यः पर्वणि जायते सः, तस्य ॥
12. 'विधन्'-विधत् विधाने [हैमधातुपाठे १३७२ तमस्य] धातोः वर्तमानकृदन्तस्य शतृप्रत्ययान्तस्य पुंलिङ्गे प्रथमाया एकवचनरूपम् । 13 'ऋते' इति 'विनाऽर्थकमव्ययम् । 14 'आख्यः' इति आपूर्वकस्य 'ख्यांक्' अदादेर्धातोरद्यतनभूतकालस्य द्वितीयपुरुषैकवचनरूपम् । 15 'त्रिशक्तिः' इति गजाश्वपदातिरूपा नृपाणां तिस्रः शक्तयो भवन्ति ।
★ ठे. २०३, B. एकता एवन्यू, बेरेज रोड,
वासणा, अमदावाद-७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org