SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जान्युआरी-2007 31 अवचूरि (१) - रघुवंशसमस्यास्तोत्रस्यादिमस्य 1 'अथ' इति स्तोत्रस्यारम्भे मङ्गलार्थमव्ययम् । 2 निष्पादकम् । 3 सुखस्य । 4 स्निग्धगम्भीरनिर्घोषं यथा स्यात् तथा इति क्रियाविशेषणं भक्ति प्रागल्भ्यवशादुत्कृष्टतासूचकम् ॥१॥ 5 'अथः' इति कर्तृविशेषणं, “थो मिथ्यावाचके श्रान्ते शोके च [(ऽथा]ऽरब्धवस्तुनि". [विश्वशम्भुकृतैकाक्षरनाममालिका ६४] इत्याद्येकाक्षराभिधानवाक्यात्, 'अथः सूनृतवाक्, एतेन धर्मित्वोक्तिः, अश्रान्तः इति पूजापरत्वोक्तिः, अशोकः इति हर्षोत्कर्षोक्तिः । एवं हि पूजा विधीयमाना। बहुफला भवति । 6 प्रजानामधिपः कुटम्बवान् पुत्र-पौत्रादिपरिकरपरिवृतः नृपतिरपि वा। 7 एकातपत्रमिति भूपतिपक्षे स्वल्पराज्यो राजा बहु राज्यं प्राप्नोति, अन्यत्र तीर्थकृच्चक्रिपदवीम् ॥२॥ ___B इक्ष्वाकुवंशस्य सन्ततेरत्रोत्पन्नत्वाद् हेतुभूतम् । 9 क्रमेणाधिकतरम् ॥३॥ 10 स्तुतियोग्यं, । 11 अर्थमुक्ताभिः । 12 तीर्थकृत्त्वमाप्नोति इत्यर्थः ॥४॥ 13 त्रिकरणशुद्ध्या । 14 अर्थिप्राप्यं, कृपणस्य हि धनमर्थिनामप्राप्यं भवति, भगवदुपास्तिप्राप्तं धनं सत्पात्रसुप्राप्यं भवति । 15 पृक्तं धनं [अभिधान चिंतामणो" देवकाण्ड 192 तेम पद्ये 'पृक्थं' अस्ति] ॥५॥ 16 परााः प्रकृष्टाः वर्णा गुणा यशो वा येषां [वर्णाः... गुणे ।। यशस्ताल० हैम. अनेकार्थसङ्ग्रह 154] | 17 संसाराम्भोधितरणार्थं प्राप्तं । 18 धर्मानुष्ठानपराङ्मुखः, त्वदुपास्तिरहितः ॥६॥ 19 मङ्गलोपचारकलितम् ॥७॥ 20 मोक्षपदप्राप्त्यर्थम् । 21 भूत-भावि-भावावबोधिनो महर्षयः, "पुरापूर्व-भविष्यार्थयोः'' [-] इत्युक्तत्वात् । 22 भोगैकरतत्वात् तदायत्तः ॥८॥ 23 प्रोवाच इति हे प्रोव! हे अच! प्रकर्षेण उ: रक्षकः [रक्षार्थ वाचकावेतौ... वि-का ११]वो वदनं [-]यस्य सः प्रोवः, तस्य सम्बोधनम् - हे प्रोव ! | 24 अः चन्द्रः, च: चारुदर्शनः [तस्य सम्बोधन] हे अच ! 1 25 कौशलाः देशाः, तेषां पतयो राजानः, तेषां प्रथमः, “पढमराए व" [ ] इत्युक्तेः ॥९॥ ____ 26 अनूना-पूर्णा ऋद्धिर्यस्य स अनूद्धिः, तस्य सम्बोधनम् । 27 ज्ञानदर्शनचारित्रलक्षणानि ॥१०॥ 28 सुगन्धि रुधिरं कुङ्कुमं, चन्दनं श्रीखण्डः, ताभ्यां चर्चिताम् । 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy